________________
प्रेमैrafद्रिका टी० श० ६ उ० ५ ०२ तैमस्काय स्वरूपनिरूपणम्
{oge
र्षेण षण्मासान् व्यतिव्रजेत्, अस्त्येककं तमस्कायं व्यतिव्रजेत्, अस्त्येककं तमस्कायं नो व्यतित्रजेत्, इयन्महालयः खलु गौतम ! तमस्कायः प्रज्ञप्तः ! अस्ति खलु भदन्त ! तमस्काये गेहानि वा, गेहापणा वा ? नो अयमर्थः, समर्थः अस्ति खलु भदन्त ! तमरकाये ग्रामाइति वा यावत्संनिवेशा इति वा ? नो अयमर्थः वीई ईज्जा, अत्थेगइयं तमुक्कायं वीईवइज्जा, अत्थेगइयं तमुक्कायं णो वीइवएज्जा - एमहालएणं गोयमा ! तमुक्काए पण्णत्ते ) कोई विशाल - बड़ी भारी - ऋद्धिवाला यावत् महाप्रभाववाला देव " यह मैं चला यह मैं चल इस तरह का उतावला बनकर तीन चुटकी बजते ही २१ बार उस समस्त जंबूद्वीप की परिक्रमा देकर शीघ्र आजावे- इस तरह वह देव अपनी देवगतिसंबंधी त्वरादि विशेपणवाली गति से एक दिन, दो दिन या तीन दिन तक चलता रहे और अधिक से अधिक इस तरह से वह छह माह तक चले तो इस प्रकार की चाल से चलने वाला वह देव तमस्काय के कितनेक अंश को प्राप्त कर सकता है और कितनेक तमस्काय के अंश को प्राप्त नहीं कर सकता है । हे गौतम! इतना बड़ा विशाल तमस्काय कहा गया है । (अस्थिणं भंते! तमुकाए गेहाइ वा,
""
हावाइ वा ? ) हे भदन्त । तमस्काय में क्या घर हैं ? गृहापण है ? ( णो इट्ठे इट्टे) हे गौतम ! यह अर्थ समर्थ नहीं है । ( अस्थि णं भंते । तमुका गामाइ वा जाव सन्निवेसाह वा ) हे भदन्त ! तमस्काय
दुयाह, तियाहं वा उक्कोसेणं छम्मासे वीईवइज्जा, अत्थेगइयं तमुकायं बीईवइज्जा, अत्थेगइयं तमुक्कायं णो वीइवएज्जा - एमहालएणं गोयमा ! तमुक्काए पण्णत्ते ) अ વિશાળ ઋદ્ધિવાળા, મહાપ્રભાવ આદિથી યુક્ત હૈાય એવા દેત્ર “ આ ઉપડયા, આ ઉપડયા ” એમ કહેતા ઘણા ઉતાવળા ઉતાવળેા ત્રણ વાર ચપટી વગાડતા તેા સમસ્ત જંબૂદ્ધીપની ૨૧ વાર પ્રદક્ષિણા કરીને પાછે! આવી જાય છે, આ પ્રકારની શીઘ્ર ગતિવાળા તે દેવ, પેાતાની આ પ્રકારની ત્વરાદિ વિશેષણાવાળી દેવગતિથી એક દિવસ, એ દિવસ, અથવા ત્રણ દિવસ સુધી ચાલ્યા કરે અને આ રીતે અધિકમાં અધિક છ માસ સુધી તે ચાલ્યા કરે, તે આ પ્રકારની ગતિથી ચાલનારા તે દેવ તમસ્કાયના કેટલાક અશને પાર કરી શકે છે અને તમસ્યાયના કેટલાક અંશને તે પાર કરી શકતે! પણ નથી હુ ગૌતમ ! તમસ્કાયને એટલે ખધેા માટા અને વિશાળ કહ્યો છે.
( अस्थि णं भंते! तमुक्काए गेहाइ वा, गेहात्रणाइ वा ? ) हे लहन्त ! सभस्अयभां शुं घरो होय छे ? गृहाणी ( डाट) होय छे ?
( णो इणट्ठे समट्ठे ) डे गौतम! तेमां
पातुं नथी,