________________
भगवतीसूत्रे
९८६
मिथ्यादृष्टिपु
सिद्धा न वाच्यास्तेषां मिथ्यात्वाभावात् 'सम्मामिच्छद्दिट्ठी हिं छभंगा ' सम्यग्सम्यग्मिथ्यादृष्टिसम्बन्धिवहुत्वविपय कदण्डके षड् भङ्गाः वेदि - तव्याः, यतः सम्यग्मिथ्यादृष्टित्वं प्रतिपन्नाः प्रतिपद्यमानाथ एकद्वयादयोऽपि लभ्यन्ते अतरतेषु सम्यग्मिथ्यादृष्टित्वं प्रतिपन्नाः प्रतिपद्यमानाश्च एकद्वयादयोऽपि लभ्यन्ते अतस्तेषु सम्यग्मिथ्यादृष्टिपु पड् भङ्गा भवन्ति, अत्र च एकेन्द्रिय-विकलेन्द्रिय - सिद्धपदानि न वक्तव्यानि तेषां सम्यग्मिथ्यादर्शनासंभवात् । ' संजएहिं जीवाइओ तियभंगो' संयतेषु संयतशब्द विशिष्टदण्डकयोर्मध्ये वहुत्वविषयकदण्डके जीवादिकः जीवादिपदेषु त्रयो भङ्गाः उपर्युक्ता वक्तव्याः, संयमं प्रतिपन्नानां बहूनाम् प्रतिपद्यमानानां च एकादीनां सद्भावात् किन्त्वत्र जीव- मनुष्यों एव इस मिथ्यादृष्टिद्वार में सिद्ध पद का उच्चारण नहीं करना, क्यों कि सिद्धू जीवों में मिथ्यात्व नहीं होता है। (सम्मामिच्छदिडीहि छन्भंगा) सम्यग् मिथ्यादृष्टि के बहुत्वविषयक द्वितीय दण्डक में छह भंग होते हैं- सो इसका कारण यह है कि सम्यगमिथ्यादृष्टि अवस्था को जिन जीवों ने पहिले से प्राप्त कर रखा है ऐसे जीव और जो इस अवस्था प्राप्त कर रहे हैं ऐसे जीव सब ही नहीं होते हैं, किन्तु एक दो आदि जीव भी होते हैं। इससे इस सम्यग्मिथ्यादृष्टि द्वारमें ६भंग कहे गये हैं । इस द्वार में एकेन्द्रिय विकलेन्द्रिय और सिद्धों का उच्चारण नहीं करना क्यों कि इनमें सम्यगूमिथ्यादृष्टिरूप मिश्र अवस्था नहीं होती है । 'संजएहिं जीवाइओ तियभंगो' संयतशब्दले विशेषित हुए दो दण्डकों में से बहुत्व विषयक द्वितीय दण्डक में जीवादिक पदों में पूर्वोक्त तीन भंग होते हैं । कारण कि संयम को जिन्होंने पहिले प्राप्त कर लिया है પણ સમાવેશ કરવાના નથી કારણ કે સિદ્ધ જીવામાં મિથ્યાત્વ હાતું જ नथी ( सम्मा मिच्छद्दिट्ठीहि छन्भंगा ) सभ्यशू मिथ्यादृष्टिना महुत्व विषय ખીજા દંડકમાં છ ભંગ થાય છે. તેનુ કારણ એ છે કે સમ્યગ્ મિથ્યાસૃષ્ટિ અવસ્થા જેમણે પહેલેથી જ પ્રાપ્ત કરેલી હેાય એવાં જીવા અને એ અવસ્થાને પ્રાપ્ત કરી રહ્યા હાય એવાં છÀા બધાં હાતા નથી, પણ એક, એ આદિ જીવા જ હાય છે તેથી આ સમ્યગ્ મિથ્યાદૃષ્ટિ દ્વારમાં છ ભંગ કહ્યા છે. આ દ્વારમાં એકેન્દ્રિ, વિકલેન્દ્રિય અને સિદ્ધોના સમાવેશ થતા નથી, કારણુ કે तेमाभां सभ्यग् मिथ्यादृष्टि ३५ मिश्र व्यवस्था होती नथी. ( संजएहिं जीवा • इओ तियभंगो) संयत विशेषणुवाणा मे उडेअर्माना बहुत्व विषयः जीन દંડકમાં જીવાદિક પદામાં પૂર્વાંક્ત ત્રણ ભંગ થાય છે, તેનુ કારણ એ છે કે સયમને પહેલાં પ્રાપ્ત કરી લીધેા હાય એવાં સયમ પ્રતિપન્નક (સયમી)
"
,