________________
प्रमेयचन्द्रिका टी० ० ६ ७0 ४ सू० १ जीवस्य सप्रदेशाप्रदेशनिरूपणम् ९८३ अथवा सपदेशाश्च अपदेशश्च५, अथवा सप्रदेशाश्च अप्रदेशाश्वः, इति । 'पम्हलेस्स -मुक्कलेस्साए जीवाइओ तियभंगो' पद्मलेश्य-शुक्ललेश्ययोर्वहुत्वाविषयके दण्डके जीवादिकः जीवादिषु पदेषु पूर्वोक्ता एव जो भङ्गा वक्तव्याः, किन्त्वत्र पञ्चेन्द्रियतिर्यग्-मनुष्य - वैमानिकपदान्येव वक्तव्यानि, अन्येषु नैरयिकादिषु एतयोः पझशुग्ललेश्ययोरभावात् । अलेस्से हिं जीवसिद्धहि तियभंगो, मणुएसु छन्भंगा' अलेश्येपु-लेश्यारहितेषु जीवसिद्धेषु त्रयो भङ्गा., तथाहि- सर्व समदेशाः १, अथवा सप्रदेशा अपदेशश्च २, अथवा सपदेशाश्च अप्रदेशाचे इति । मनुजेषु तु अनाहारकप्रसङ्गोक्ताः षड्भगा वेदितव्याः । अत्र अलेश्यसम्वन्धिनोरेकत्वबहुत्वविषयकदण्डकयो. जीव-मनुष्य-सिद्धपदान्येव वक्तव्यानि, न तु नैरयिकादिपदानि, तेषाम् अलेश्यत्वासंभवात् , तत्रापि च जीवसिद्धयोः वा १," अप्रदेशाः वा २, सप्रदेशश्च अप्रदेशश्च ३, सप्रदेशाच अप्रदेशाश्च ४, सप्रदेशाश्च अप्रदेशश्च ५, सप्रदेशाश्च अप्रदेशाच६ । ___" पम्हलेस्ल-सुक्कलेस्साए जीवाइओ तियभंगो" पद्मलेश्या और शुक्ललेश्या के बहुत्वविषयक दण्डक में जीवादिक पदों में पूर्वोक्त ही तीन भंग होते हैं-यहां पर पञ्चेन्द्रियतियश्च, मनुष्य, वैमानिक इन पदों का ही उच्चारण करना, नैरयिक आदि पदों का नहीं क्यों कि इनमें ये दो लेश्याएँ नहीं होती हैं। " अलेस्सेहिं जीवसिद्धेहिं तियभंगो मणुएसु छन् मंगो" लेश्या रहित जीव, सिद्धों में ये तीन भंग होते हैं-(सर्वे सप्रदेशाः १, अथवा-सप्रदेशाः अप्रदेशश्च २, अथवा-सप्रदे. शाश्च अप्रदेशाश्च ३"। मनुष्योंमें अनाहारक प्रकरणकी तरहसे ही भंग होते हैं। यहां अलेश्या संबंधी एकत्व बहुत्व विषयक दो दण्डकों में छे-(१) सप्रदेशाः वा, (२) अप्रदेशाः वा, (३) सप्रदेशश्च अदेशब्ध (४) सप्रदेशाच अप्रदेशाश्च (५) सप्रदेशाश्च अप्रदेशश्च (६) सप्रदेशाश्च अप्रदेशाश्च )
( पम्हलेस-सुकलेस्साए जोवाइओ तियभगो) ५वेश्या भने शुस લેશ્યાના બહુત વિષયક દંડકમાં જીવાદિક પદેમાં પૂર્વોક્ત ત્રણ ભંગ જ થાય છે. અહીં પચેન્દ્રિય તિર્યંચે, મનુષ્ય અને વૈમાનિકને જ ગ્રહણ કરવા, પરંતુ નારક આદિને ગ્રડણ કરવા જોઈએ નહીં, કારણ કે તેમનામાં આ બે सेश्याम हाती नथी. ( अलेसेहि जीव सिद्धेहिं तियभंगो, मणुएसु उम्भो) વૈશ્યારહિત જીવ અને સિદ્ધોમાં ત્રણ જ ભંગ થાય છે
___ (१) सर्वे सप्रदेशाः (२) अथवा सप्रदेशा: अप्रदेशश्च, (३) अथवा सप्रदेश श्च अप्रदेशाश्च ) भनुष्यामां मनाहा२४ ४२६नी म ६ en थाय छे. २५डी અલેચ્છા સંબધી એકત્વ બહુત્વ વિષયક બે દંડકોમાં જીવ, મનુષ્ય અને