________________
९.२
भगवतीने एकः अप्रदेशश्च २, बहवः समदेशाः बहवः अप्रदेशाश्च ३, इत्येवरूपास्त्रयो भङ्गा वोध्याः, किन्त्वत्र नैरयिक-तेजस्काय-वायुकाय-विकलेन्द्रिय-सिद्धपदानि न वक्तव्यानि, तेपां तेजोलेश्याया अभावात् सिद्धानां च सर्वासामपि लेश्यानामभावात् । विशेषमाह-' नवर-पुढविक्काइएसु, आउवणरसईसु छन्भंगा' नवरविशेषः पुनस्तेजोलेश्यायामयमेव यत् – पृथिवीकायिकेषु अव-वनस्पतिषु पड् भङ्गाः वक्तव्याः यतो हि एतेषु पृथिव्यादिपु तेजोलेश्याः एकद्वयादयो देवाः पूर्वोत्पन्नाः, उत्पद्यमानाचोपलभ्यन्ते इति तत्र समदेशानाम् अप्रदेशानां च एकत्ववहुत्व संभवात् । ते च पडू भङ्गा अनाहारकजीवादिवद् विज्ञेयाः, तथाहि-सप्रदेशा वा१, अपदेशा वार, अथवा सपदेशश्च अप्रदेशश्व३, अथवा सप्रदेशश्च अपदेशाच४, अप्रदेशाश्च ३ तीन भंग हैं। किन्तु यहां पर नैरयिक, तेजस्काय, वायुकाय, विकलेन्द्रिय और सिद्ध पद नहीं कहना-क्यों कि इनके तेजोलेश्या नहीं होती। तथा सिद्धों के तो कोई भी लेश्या नहीं होती। (नवरं पुढविकाइएस्सु आउवणसईलु छन्भंगा) इस तेजोलेश्या में जो विशेषता है वह इतनी ही है कि पृथिवीकायिकों में, अपकायिकों में और वनस्पतिकायिकोंमें छह भंग है क्योंकि इन पृथिवी कायादिकोमें, तेजोलेश्यावाले एक दो आदिक पूर्वोत्पन्न देव तथा उत्पद्यमान देव पाये जाते हैं -इस कारण यहां सप्रदेशोंका और अप्रदेशका एकत्व एवं बहुत्व संभ. वित है । यहां अनाहारक जीवादिककी तरह ही छह भंग जानना चाहिये। उनमें दो भंग बहुवचनान्त और एक भंग एक वचनान्त शेष ३ भंग एकवचन और बहुवचनके संयोगजन्य हैं-वे इस प्रकारसे हैं-सप्रदेशाः
(१) सर्वे सप्रदेशाः (२) बहवः सप्रदेशाः एकः अप्रदेशश्च, (३) बहवः सनदेशाः बहवः अप्रदेशाश्च । ५ तमा ना२३१, १२४ाय, वायुय, विsaन्द्रिय मने સિદ્ધોને સમાવેશ થતો નથી, કારણ કે તેમને તે જલેશ્યા હેતી નથીતથા सिद्धोने मे ५ वेश्या डाती नथी. (नवर' पुढविकाइएसु आउत्रणस्सईसु छभगा" मा तनश्यामा २ विशेषता छे ते मी प्रमाणे छ-पृथ्वीजयिકેમાં, અપ્રકાયિકમાં અને વનસ્પતિ કાયિકમાં ૬ ભંગ થાય છે, કારણ કે આ પૃથ્વીકાયાદિકેટમાં તેલેથાવાળા એક, બે આદિક પૂર્વોત્પન્ન દેવ તથા ઉત્પઘમાન દેવ પણ હોઈ શકે છે, તે કારણે ત્યાં સપ્રદેશનું એકત્વ અને બહુ સંભ - વિત છે. અહીં અનાહારક જીવાદિકના છ ભંગના જેવાં જ છ અંગે સમજવા, તેમાંના પહેલા બે ભંગ બહુવચનાન્ત છે અને બીજું એક વચનાન્ત છે. બાકીના ત્રણ ભંગ એકવચન અને બહુવચનના સંગથી બન્યા છે. તે છ ભંગ આ પ્રમાણે