________________
प्रमैयचन्द्रिका टी० शं ६ उ० ४ सू० १ जीवस्य सप्रदेशाप्रदेशनिरूपणम् ९८६ पादितस्तथा प्रत्येकम् एकत्ववहुत्वविषयकदण्डकद्वयेन वाच्याः ते च 'सर्वे सम. देशाः 'वहवः समदेशाश्च एकः अप्रदेशश्च बहवः सप्रदेशाश्च बहवः अप्रदेशाश्च' इति भङ्गत्रयं नैरयिकादिषु वोध्यम् । जीवैकेन्द्रियेषु तु ‘समदेशाश्च अप्रदेदेशाच' इत्येको भङ्गः । ' नवर-जस्स अत्थि एयाओ' नवरं विशेषस्तु एतावानेव यत्-यस्य जीवनरयिकादेः एता लेश्याः सन्ति स एव जीवनरयिकादिः वक्तव्या, एताश्च तिस्रः कृष्ण-नील-कापोतलेश्याः ज्योतिपिक-वैमानिकानां न भवन्ति, सिद्धानां तु सर्वा अपि न भवन्ति, इति तेऽत्र न वक्तव्याः। तेउलेस्साए जीवाइओ तियभंगो' तेजोलेश्यायाम्-तेजोलेश्यावतां बहुत्वविपयकदण्डके जीवादिकः जीवादिपदेषु त्रयो भङ्गा:-ते एव पूर्वोक्ताः-सर्वे सप्रदेशाः १ बहवः सप्रदेशाः द्वारा कहना चाहिये। बहुत्वविषयक दण्डक में तीन भंग है-वे इस प्रकारसे हैं-" सर्वे सप्रदेशाः" बहवः सप्रदेशाः एका अप्रदेशश्च बहवः सप्रदेशाच, बहव अप्रदेशाश्च"। जीव और एकेन्द्रियों में "सप्रदेशाच अप्रदेशाच" ऐसा एक ही भंग है। " नवरं जस्स अस्थि एयाओ" यहां विशेषता केवल इतनी ही है कि जिस जीव नैरयिक आदिके ये लेश्याएँ हैं वही जीव नैरयिक आदि यहां कहना चाहिके । ये कृष्ण, नील और कापोत लेश्याएं ज्योतिषिक और वैमानिकदेवों के नहीं होती हैं। तथा जो सिद्ध जीव हैं उनके तो छहलेश्याओं में से कोई भी लेश्या नहीं होती है । इस कारण इन्हें यहां ग्रहण नहीं करना चाहिये। (तेउलेस्साए जीवाहओ तियभंगो) तेजो लेश्यवालों के बहुत्वविषयक द्वितीय दण्डक में जीवादिकपदों में पूर्वोक्त ये “सर्वे सप्रदेशाः १, "बहवः सप्रदेशाः, एका अप्रदेशश्च २" "यहवः सप्रदेशाः बहवः म विषय मा मा प्रभारी ऋg an थाय छ-" सर्वे सप्रदेशाः" " बहवः सप्रदेशाः एकः अप्रदेशच, " " बहवः सप्रदेशाश्च बहवः अप्रदेशाध"
१ मने मेन्द्रिय " सप्रदेशाश्च अप्रदेशाच" सेवा मे 1 थाय छे. ' नवर' जस्स अस्थि एयाओ" मही विशेषता भी ना२४ આદિ ની લેશ્યા હોય છે, તે નારકાદિ ના સપ્રદેશવ આદિનું અહીં પ્રતિપાદન કરવું જોઈએ. જ્યોતિર્ષિક અને વૈમાનિક દેવમાં કૃષ્ણ, નીલ અને કાપિત લેશ્યાઓ હોતી નથી, તથા સિદ્ધ જેમાં તે છ લેશ્યાઓમાંની એક પણ લેશ્યા હોતી નથી. તે કારણે અહીં તેમને ગ્રહણ કરવા જોઈએ નહીં. (तेउलेस्साए जीवाइओ तियमंगो) तन वेश्या वन म विषय બીજા દંડકમાં જીવાદિક પદોમાં આ પ્રમાણે ત્રણ ભંગ હોય છે.