________________
-
-
भगवतीमत्रे तया मन्तव्यताया भ्रमत्यापादनम्, ततः सम्यग्रहप्टरनगारस्य विकुर्व णायाः प्रतिपादनम्, तविषयीभूतपैनिग स्पाणां तथामायनेय दर्शनम् न तु अन्यथा भावेन इति विवेचनम्, ततो वीर्यलब्धि-चैक्रियलब्धि-अवधिज्ञानलब्धिमति पादनम्, पुति-वीर्य-चल-यशः-पुरुषकार-पराकममतिपादनन, ततो वाद्य पुद्गलपर्यादानापर्यादानद्वारा क्रियक्रियाविषयक प्रश्नसमाधानम्, विकुर्वणया चक्रियग्रामरूपादियावत्मनिवेशरूपनिर्माणविषयकं मदनोत्तरं चैक्रियक्रियापतिपादनार्थ युवकयुवत्योर्ट शान्तीकरणम्, ततश्चमरस्यात्मरक्षकदेवानां भवनपत्या. दीन्द्राणाम् आत्मरक्षादेशनां निरूपणं विहारश्च ।
मिथ्याप्टेग्नगारस्य विकुर्वणाविशेपवक्तव्यतामूलम्-' अणगारेणं भंते ! भाविअप्पा माई, मिच्छदिट्ठी वीरियलद्धीए, वेउविअलद्धीए, विभंगणाणलद्धीए, वाणारसिं नगरिं समोहए, समोहणित्ता रायगिहे नयरे रूबाइं जाणइ, पासइ ? उसकी मन्तव्यतामें भ्रमत्वका कथन, सम्यष्टि अनगारकी विकुर्वणा का प्रतिपादन, उसके विषयभूत वैक्रियरूपोंका उसे तथाभावसे दर्शन होता है और अन्यथाभावसे दर्शन नहीं होता ऐसा विवेचन । वीर्यलब्धि, वैक्रियलन्धि, अवधिज्ञानलब्धिका प्रतिपादन, द्युति, वीर्य, घल, यश, पुरुपकार, पराक्रम इनका कथन, बाह्यपुद्गलों को ग्रहण करनेके द्वारा अथवा नहीं करनेके द्वारा वक्रियक्रियाविषयक प्रश्नका समाधान, विकुर्वणासे ग्रामरूप आदिको निष्पन्न करनेरूप प्रश्नका उत्तर. वैक्रियक्रिया के प्रतिपादन करनेके लिये युवकयुवतीका दृष्टान्त, चमर के आत्मरक्षक देयोंका तथा भवनपत्यादिक इन्द्रोंके आत्मरक्षक देवोंका निरूपण, विहार कथन ॥ સમ્યક દષ્ટિ અણગારની વિકુવણનું કથન, એ વૈક્રિયરૂપને તે તથાભાવથી જોવે છેઅન્યથાભાવથી જેતે નથી, એવું પ્રતિપાદન. વીર્યલબ્ધ, વૈક્રિયલબ્ધિ અને અવધિજ્ઞાન લબ્ધિનું પ્રતિપાદન, તથા ધૃતિ, વીર્ય, બળ, યશ, પુરુષકાર અને પરાક્રમનું કથન. બાહ્યપદગલેને ગ્રહણ કરીને વૈક્રિક્રિયા થાય છે કે બાહ્યપુદગલેને ગ્રહણ કર્યા વિના થાય છે? ' આ પ્રશ્નનું સમાધાન. વિકવેણુથી ગ્રામરૂપ આદિનું નિર્માણ કરવારૂપ પ્રશ્નને ઉત્તર ક્રિયાનું પ્રતિપાદન કરવા માટે યુવકયુવતીનું દષ્ટાંત. ચમરના આત્મરક્ષક કેરો તથા ભવનપતિ આદિક ઇન્દ્રાના આત્મરક્ષક દેવેનું નિરૂપણ, વિહારકથન.