________________
प्रमेयचन्द्रिकाटीका श.३ उ.५ म.१ विकुर्वणाविशेषवक्तव्यतानिरूपणम् ६९५ 'एगओ पल्लहत्यिअकिञ्चगएणं' एकतः पर्यस्तिकाकृत्यगतेन एकभागपर्यस्तिका युक्तपुरुषाकारेण 'अप्पाणेणं' आत्मना स्वस्वरूवेण 'उडूढं' ऊर्च 'वेहासं' विहायः 'उप्पएन्जा' उत्पतेत् ! किम्, भगवानाह-' एवं चेव जाव'-एवं चैव यावत्-उक्तरीत्या पूर्ववदेव संवैज्ञातव्यम् । ' विकुब्बिसु वा ' व्यकुर्वद् वा, 'विकुञ्चति वा विकुर्वति वा, 'विकुन्निस्सति वा' विकुर्विष्यति वा, ‘एवं' उक्तरीत्या पूर्ववदेव 'दुहओ पल्लहत्यिों पि' द्विधापयस्तिकामपि 'कृत्वा'-इत्यादि आलापको विज्ञातव्यः तथा च तद्यथा नाम कोऽपि पुरुपः द्विधापर्यस्तिकां कृत्वातिष्ठेत्, एवमेव अनगारोऽपि भावितात्मा द्विधापर्यस्तिकाकृत्यगतेन आत्मना. अणगार भी क्या 'एगओ पल्हत्थियकिचगएणं अपाणेणं' एकभाग में पर्यस्तिका से युक्त पुरुप के आकार जैसे अपने वैक्रिय आकारसे 'उड्ढ वेहासं' ऊचे आकाश में 'उप्पएज्जा' उड सकता है ? इसका उत्तर देते हुए प्रभु गौतम से कहते हैं कि 'एवं चेव' हां ! गौतम ! वह भावितात्मा अनगार इस आकार में होकर ऊँचे उड सकता है। इस तरह इस विषय में सब कथन पहिले किये कथन के अनुसार ही जानना चाहिये-'विकुविसु वा, विकुचिति वा, विकविरसंति वा' और यह पूर्वोक्त कथन इन क्रियापदों तक लगाना चाहिए । इन क्रियापदों द्वारा क्या समझाया गया है सो यह सर्व पहिले समझा ही दिया गया है। 'एवं' इसी प्रकारसे 'दुहओ पल्हत्थियं वि' इत्यादि आलापक भी जानना चाहिये । जैसे गौतम प्रभु से पूछते हैं कि हे भदन्त ! कोई पुरुष दोनों तरफ अर्द्धपद्मासन माडकरके भागार पण 'एगओ पल्हत्थिय किच्चगएणं अप्पाणेणं उड्ढंवेहासं उप्पहज्जा' એક તરફ પલાંઠી વાળીને બેઠેલા વૈક્રિય પુરુષ આકારની વિમુર્વણું કરીને શું આકાશभी ये 60 श छ ? तेन ॥२ मापता महावीर प्रभु ४ छ -'एवं चेवर હા, ગૌતમ! તે ભાવિતાત્મા એવા પુરુષ આકારની વિદુર્વણુ કરીને આકાશમાં ઊંચે ઉડી શકે છે આ વિષયમાં સમસ્ત કથન પહેલાના પ્રશ્નના ઉત્તર પ્રમાણે જ સમજવું. 'जाव विकुबिसु वा विकुब्बिति वा, विकुब्धिस्संति वा' ते ४थन मा सूत्रपात પર્યન્ત ગ્રહણ કરવું. ભાવિતાત્મા અણગાર ત્રણે કાળમાં કદી પણ જબૂદીને તે वैठियपाथी मरी देवा ३५ विभुवया ४२ता नया 'एवं दहओ पल्हस्थियं वि भाले આલાપક એ જ પ્રમાણે સમજે. જેમકે ગૌતમસ્વામી પ્રભુને પૂછે છે કે હે ભદન્ત જેવી રીતે કેઈપુરુષ બંને તરફ અર્ધપદ્માસન માંડીને બેસે છે, એવા બને તરફ અધ પદ્માસન