________________
६७०
भगवती सूत्रे
भाविअपणो अयमेयावे विसये विसयमेते बुइए, णो चेवणं संपत्तीए विउव्विसु वा, विउव्विति वा विउव्विस्संति वा एवं परिवाडीए यव्वं, जाव - संदमा णिया, से जहानामए केइ पुरिसे असि - चम्मपायं गहाय गच्छेजा, एवामेव अणगारे वि भाविअप्पा असि - चम्मपायहत्थ - किच्च गएणं अप्पाणेणं उडूढं वेहायसं उप्पइजा ! हंता, उप्पड़जा, अणगारे णं भंते! भावियप्पा केवइयाइं पभू, असि - वम्म हत्थ किञ्चगयाई रुवाई विउव्वित्तए ? गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेजा, तं चैव जाव- विउविंसु वा, विउति वा, विउविस्संति वा, से जहां नामए केइ पुरिसे एगओ पडागं काउं गच्छेजा, एवामेव अणगारे वि भावियप्पा एगओ पडागा हत्थकिच्च एणं अप्पाणेणं उड्ढं वेहायसं उप्पएज्जा ! हंता, उप्पएजा, अणगारे णं भंते ! भावियप्पा केवइआई पभू एगओ जणोवइअ किच्चगयाई रुवाइं विकुवित्तए ! तंचेत्र जावविकुविसु वा विकुवंति वा, विकुविस्संति वा, एवं दुहओजण्णो वइयं वि, से जहानामए केइ पुरिसे एगओ पल्हहत्थिअं काउं चिट्ठेजा, एवामेव अणगारे वि भाविअप्पा १ एवंचेव जावविकुविसु वा, विकुव्वंति वा, विकुद्दिस्संति वा, एवं दुहओ पल्ह हथि अंपि, से जहा नामए केइ पुरिसे एगओ लिकं काउं चिजा ! तं चैव जाव - विकुविसु वा विकुवंति वा, विकुविति वा, एवं दुहओ पलियकं पि ॥ सू० १ ॥