________________
प्रमेयचन्द्रिकाटीका श.३ उ. ५ मृ. १ त्रिकुर्वणाविशेषवकन्यता निरूपणम्
ततः अमायिनोऽकपायस्यानगारस्यानभियुञ्जानतया अनाभियोगिकदेवरूपेणोत्पचिकथनञ्च ततः उद्देशकार्यसंग्रहाय गाथया प्रतिपादनम् ॥
६६९
विकुर्वणाविशेपवक्तव्यता प्रस्ताव:
मूलम् -'अणगारेणं भंते! भावियप्पा बाहिरए पोगले अपरियाइत्ता पभू एगं महं इत्थीरूवं वा, जाव - संद्माणियरूवं वा विउवित्तए ? नो इणट्टे समट्टे, अणगारेणं भंते ! भावि अप्पा वाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थीरूवं वा, जाब - संद्माणियरूवं वा विउवित्तए ? हंता, पभृ, अणगारेणं भंते ! भावि अप्पा केवइयाई पभू इत्थिरूवाई विउवित्तए ? गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेहेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव अणगारेवि भावि अप्पा उaियसमुग्धा णं समोहणइ, जाब- पभूणं, गोयमा ! अणगारेणं भात्रिअप्पा केवलकप्पं जंबूद्दीवं दीवं वहूहिं इत्थि रूवेहिं आइण्णं, विइकिण्णं, जाव - एसणं गोयमा ! अणगारस्स
योगात्मक विकुर्वणा करता है ऐसा कथन अभियोगिक देवता के रूप में उसकी उत्पत्ति होनेका निरूपण, अमोघी अकषाय अनगार ऐसी विकुर्वणा नहीं करता. अतः उसकी आभियोगिक देवके रूपमें उत्पत्ति नहीं होती ऐसा कथन, अन्तमें उद्देशकार्य संग्राहक गाथाका प्रतिपादन ||
દેવતારૂપે તેની ઉત્પત્તિ થવાનું નિરૂપણ, અમાયી કષાયયુક્ત અણુગાર એવી વિકુણુા કરતા નથી, તેથી આભિયેગક દેવરૂપે તેની ઉત્પત્તિ થતી નથી એવું કથન, અંતે ઉદ્દેશકા સ ́ગ્રાહક ગાધાનું પ્રતિપાદન. L