________________
६२६
भगedies
पारिणामिकवलादकर क्तव्यतामाह
मूलम् -'पभृणं भंते ! बलाहगे एगं महं इत्थिरूवं वा, जात्र - संदमाणियरुवं वा, परिणामेत्तए ? हंता, पभू, पभृणं भंते ! चलाहए एवं महं इत्थिरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए ? हंता, पभू, से भंते! किं आयड्ढीए गच्छइ, परिडूढीए गच्छइ ? गोयमा ! नो आयडूढीए गच्छइ, परिढीए गच्छइ, एवं नो आयकम्मुणा, परकम्मुणा, नो आयप्पयोगेणं परप्पओगेणं, ऊसिओदयं वा गच्छइ, पयओदयं वा गच्छइ, से भंते ! किं चलाहए ? इत्थी ? गोयमा ! बलाहए णं से, णो खलु सा इत्थी, एवं पुरिसेणं आसे हत्थी । पभुणं भंते! चलाहए एवं महं जाणरुवं परिणामेत्ता अणेगाई जोयणाई गमित्तए, जहा इत्थिरूवं तहा भाणियवं, णवरं एगओ चक्कवालं पि गच्छइ भाणियां, जुग्ग- गिल्लि - थिल्लिसीआ - संदमाणियाणं तहेवं ॥ सू, ३ ॥
छाया - प्रभुः खलु भदन्त ! बलाहकः एक महत् स्त्री रूपं वा, यावत्स्यन्दमानिकारूपं वा, परिणमयितुम् ? हन्त, प्रभुः प्रभुः खलु भदन्त ! बलाहकः एकं
"
पारिणामिक-बलाहक - वक्तव्यताका वर्णन -
'पभूणं भंते ! बलाहगे' इत्यादि ।
सूत्रार्थ - ( पभूणं भंते । बलाहगे एवं महं इत्थिरूवं वा जाव संदमाणियत्वं वा, परिणामेत्तए) हे भदन्त 1 मेघ एक विशाल स्त्रीरूप
.
पारिश्राभि-साइड (मेघ) नुं नि३पशु-
,
'पभूणं भंते ! वलादगे 'धत्याहि
सूत्रार्थ - (पणं भंते । बलाहगे एवं महं इत्थवं वा जाव संमाणिरुवं वा, परिणामेत्तए ! ) से महन्त । शुं भेध मे विशाल सीड्यथा बधने स्वन्द्वभानिम