________________
प्रमेयचन्द्रिकाटीका श.३ उ.२ मू०९ शक्रस्य विचारादिनिरूपणम् ४४१ खल्ल तहारूवाणं, अरहंताणं भगवंताणं, अणगाराणय अचासायणाए तिकट्ठ ओहिं पउंजइ, ममं ओहिणा आभोएइ, हा ! हा! अहो ! हतो अहमंसि तिकट्ठ ताए उकिटाए जाव-दिवाए देवगईए वज्जस्स विहि अणुगच्छमाणे, तिरियमसंखेजाणं दीव-समुदाणं मज्झं मझेणं, जाव-जेणेव अस्तेगवरपायवे, जेणेव ममं अंतिए तेणेव उवागच्छइ ममं चउरं गुलमसंपत्तं वजं पडिसाहरइ, अवीयाइं मे गोयमा ! मुठिवाएणं केसग्गेवीइत्था, तए णं से सक्के देविदे देवराया, वज्ज परिसाहरित्ता ममं तिखुत्तो आयाहिणपयाहिणं करेइ, वंदइ, नमंसइ, एवं वयासि-एवं खलु भंते ! अहं तुम्भं नीसाए चमरेणं असुरिं देणं, असुररपणा सयमेव, अच्चासाइए, तएणंमए परिकुविएणं; समाणेणं चमरस्स असुरिंदस्स, असुररण्णोवहाए वजे निसट्टे, तएणं ममं इमेयारूवे अज्झथिए, जावसमुपज्झित्था-नो खलु पभू चमरे असुरिंदे, असुरराया, तहेव जाव ओहिं पउंजामि, देवाणुप्पिए ओहिणा आभोएमि, हा ! हा! अहो ! हतोम्हि तिकटु ताए उकिटाए जाव-जेणेव देवाणुप्पिए तेणेव उवागच्छामि, देवाणुप्पियाणं चउरंगुलम: संपत्तं वजं पडिसाहरामि, वज्जपडिसाहरणट्टयाएणं इहमागए, इहसमोसढे, इहसंपत्ते इहेव अज्जं उवसंपजित्ताणं विहरामि, तं खामेमि णं देवाणुप्पिया ! खमंतु मं देवाणुप्पिया! खमंतु मरहंतिणं देवाणुप्पिया ! णाइभुजो एवं पकरणयाए