________________
४०६
भगवतीने पकरेमाणे, वाणमंतरे देवे वित्तासमाणे, जोइसिए देवे दुहा विभयमाणे; आयरक्खे देवे विपलायमाणे; फलिहरयणं अंबर तलंसि वियहमाणे, वियहमाणे विउभाएमाणे; विउभाएमाणे ताए उनिहाए जाव-तिरियमसंखेजाणं; दीव-समुदाणं; मज्ज्ञ मज्झेण वीइवयमाणे जेणेव सोहम्मे कप्पे जेणेव सोहम्मवडिसये विमाणे, जेणेव सभा सुहम्मा; तेणेव उवागच्छद; एगं पायं पउमवरवेइआए करेइ. एगं पायं सभाए सुहम्माए करेड़, फलिहरयणेणं महया महया सद्देणं तिक्खुत्तो इंदकीलं आडडेए; एवं वयासी-कहिणं भो ! सके देविंदे देवराया ? कहिणं ताओ चउरासीइ सामाणिअसाहस्सीओ? जाव-कहिणं ताओ चत्तारि चउरासीईओ आयरक्खदेवसाहस्सीओ? कहि णं ताओ अणेगाओ अच्छराकोडीओ ? अज्ज हणामि; अज्ज वहेमि; अन्ज ममं अवसाओ अच्छराओवसमुवणमंतु तिकटुतं.अणि अकंत;अप्पियं; असुभं; अमणुण्णं अमणाम, फरुसं; गिरं निसिरइ ॥ सू०७॥ __छाया-तत् श्रेयः खलु मम श्रमणं भगवन्तं महावीरं निश्रया शक्रं देवेन्द्र, देवराजम् स्वयमेव अत्याशातयितुम् इति कृत्वा एवं संमेक्षते, संप्रेक्ष्य शयनी'त सेयं खलु मे' इत्यादि ।
सूत्रार्थ-(त) तो (सेयं खलु मे) मुझे यह अवसर बडा ही कल्याणकारी मिला हैं-अर्थात् शक्रको परास्त करनेके लिये मुझे यह बड़ा अच्छा अवसर मिल गया है अतः (समणं भगवं महावीरेणीसाए
'त सेयं खलु मे' त्याह
साथ-(i) .(सेयं खलु मे) नीय प्रमाणे ४२वामा भाइ श्रेय रहद मेर शहने परास्त ४२वानी मा सारीत भने भनी छ. (समर्ण भगवं महावीरं णीसाए सक्क देविद देवराय सयमेव अचासाइत्तए).श्रम मापान