________________
ममेयचन्द्रिकाटीका श.३उ.२ मू.७ चमरेन्द्रस्योत्पातक्रियानिरुपणम् ४०५ मझ मज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव तिगिच्छकूडे उप्पायपथए तेणेव उवागच्छइ, उवागच्छित्ता जाव-दोच्चंपि वेउवियसमुग्धाएणं समोहणइ, संखेज्जाइं जोयणाई. जाव उत्तरविउविअरूवं विकुबइ, ताए उक्किद्वाए जाव-जेणेव पुढविसिलापट्टए, जेणेव ममं अंतिए, तेणेव उवागच्छइ, मम तिक्खुत्तो आयाहिणं पयाहिणं करेइ, जाव-नमंसित्ता एवं वयासी इच्छामि णं भंते ! तुम्भं नीसाए सक्कं देविंदं देवरायं सयमेव अञ्चासाइत्तए तिकटु उत्तरपुरथिमं दिसीभागं अवकमेइ, वेउविअ समुग्धाएणं संमोहणइ, जाव-दोचंपि वेउविअसमुग्घाएणं समोहणइ. एगं, महं, घोरं; घोरागारं, भीम, भीमागारं, भासुरं, भयाणीयं, गंभीरं, उत्तासणियं, कालड्वरत्त-भासरासि. संकासं जोयणसयसाहस्सीयं महावोदिं विउवइ, विउवित्ता अप्फोडेइ, वग्गइ, गजइ, हयहेसिअं करेइ, हथिगुलगुलाइ करेइ, रहघणघणाइअं करेइ, पायददरगं करेइ, भूमिचवेडयं दलयइ, सीहनादं नदइ, नदित्ता उच्छोलेइ, उच्छोलित्ता पच्छोलेइ, पच्छोलित्ता तिवई छिदइ, वामं भुअं असवेइ, दाहिणहत्थपदेसिणीए, अंगुट्रणहेण यदि तिरिच्छमुहं विडंवेइ, विडवित्ता महया महया सणं कलकलरवं करेइ, एगे, अबीए, फलिहरयण मायाय उड़े वेहायसं उप्पइए, खोभंते चेव अहोलोअं, कंपेमाणे च मेइणीयलं, आकड्डूंतेव तिरियलोअं, फोडे माणेव अंवरतलं, कत्थइ गजते, कत्थइ विज्जुयायंते, कत्थइ वासं वासमाणे, कत्थई रयुग्घायं पकरेमाणे, कत्थइ तमुक्कायं