________________
३७६
भगवतीचे पुरे नयरे जेणेव असोयवणसंडे उज्जाणे, जेणेव असोयवरपायवे, जेणेव पुढवीसिलापट्टओ, तेणेव उवागच्छामि उवागच्छित्ता असोगवरपायवस्स हेटा पुढवीसिला वट्टयंसि अट्टमभत्तं परिगिपहामि, दो वि पाए साहह वग्धारियपाणी; एगपोग्गलनिविद्रदिट्री, अणिमिसणयणे ईसि पदभारगएणं काएणं, अहापणिहिएहि गत्तहि, सदिएहि गुत्तेहिं एगराइ महापंडिमं उपसंपज्जेताणं विहरामि ॥ सू० ४ ॥
छाया-तस्मिन् काले, तस्मिन् समये अहं गौतम ! छमस्वकालिकायाम् एकादशवर्षपर्यायः पठं पष्ठेन अनिक्षिप्तेन तपःकर्मणा संयमेन तपसा आत्मानं भावयन् , पूर्वानुपूर्व चरन , ग्रामानुग्रामं द्रवन् यत्रैध सुसुमारपुर नगरम् , यौव अशोकवन
'तेणं कालेणं तेणं समएणं इत्यादि ।
सूत्रार्थ-(तेणं कालेणं तेणं समएणं) उस काल में और उस समय में (गोयमा) हे गौतम ! (अहं) मैं (छाउमत्य कालियस्स एकारसवासपरियाए' छद्मस्थावस्था में था और दीक्षा लिये ११ वर्ष हुए थे । (छ8 छठेणं अणिक्खितेणं तवोकम्मेणं संजमेण तवसा अप्पाणं भावे माणे) निरंतर छह छट्टकी तपस्या से और संयम से आत्माको भावित करता हुआ मै (पुव्वाणुपुचि चरमाणे) तीर्थकर परम्पराके अनुसार चलता (गामानुगामं दूइज्जमाणे) एक ग्रामसे दूसरे ग्राममें विहार करतार (जेणेव सुंसुमारपुरे नयरे जेणेव असोयवणेसंडे उजाणे,
'तेणं कालेणं तेणं समएणं' त्यादि
सूत्राय (तेणं कालेणं तेणं समएणं) tणे मन सभये, (गोयमा!) है गौतम! (अ) (छाउमत्थकालियरस एकारसवासपरियाए) स्थावस्थामा डतो, भनेक्षा वाघाने ११ १ ५सार यई गया तi (छठे छटेणं अणिक्खित्तेणं
कम्मेणं संजमेणं तवसा अप्पाणं भावमाणे) नि२२ छ8ने पारणे छनी त. स्याथी मन सभयथी मात्मान मत ४२ था (पुचाणुपुचि चरमाणे) तीर्थ ४२ ५२-५२६ प्रभार याdi sat. (गामानुगामे दूइज्जमाणे) : गामा भारशासविडार ४२ता ४रता (जेणेव सुसुमारपुरे नयरे जेणेव असोयवणसंडे उज्जाणे
-
--