________________
ममेयचन्द्रिका टीका श. ३ उ. २ मृ. ३ चमरेन्द्रस्य पूर्वभवादिनिरूपणम् ३७५ वेभेलस्य सन्निवेशस्य ' दाहिण पुरत्थिमे । दक्षिणपौरस्त्ये 'दिसीभागे' दिग्भागे दक्षिणपूर्वदिगन्तराले अग्निकोणे ' अद्धनियत्तणियमंडलं अर्धनिवर्तनिक मण्डलम् मर्यादितक्षेत्रविशेषम् 'आलिहित्ता' आलिख्य रेखादिना परिछेध 'संलेहणाजूसणा जूसिए' संलेखना नृपणाजूपितः, 'भत्तपाणपडिया इक्खिए' भक्तपान मत्याख्यातः परित्यक्तभक्तपानः 'पाउनगमणं' पादपोपगमनं नाम अनशनम् 'निवण्णे निष्यन्नः स हि पूरणो बालतपस्वी दानामा प्रव्रज्यां गृहीत्वा नियमपूर्वकं पादपोपगमनम् माप्तवान् ॥ सू० ३ ॥
चमरेन्द्रस्य शक्रम्मति उत्पातक्रियां वर्णयितुं तस्य वक्तव्यता मस्ताव:
मूलम् -'तेणं कालेणं, तेणं समएणं अहं गोयमा ! छउ मत्थ कालिआए एक्कारसवासपरियाए छहं छट्ठेणं अणिक्खित्तेणं तत्रोकम्मेणं संजमेणं तवसो अप्पाणं भावे माणे, पुव्वाणुपुवि चरमाणे, गामाणुगामं दूइज्जमाणे जेणेव सुसुमार प्पुडगं दारुमयं, पडिग्गहिगं चार खानेवाले दारुमय पात्रको 'एगंत मते ' एकान्त स्थान में 'एडेइ, रखदिया । रख करके फिर उसने 'वेभेलस्स संनिवेसस्स दाहिणपुर स्थिमे दिसीभागे' वेभेल संनिवेश के आग्नेयकोण में 'अद्धनियत्तणियं मंडल' अर्द्ध निर्वतनिक मंडलको - मर्यादित क्षेत्र विशेषको 'आलिहित्ता' रेखादि से प्रमाणित करके अर्थात मर्यादित क्षेत्र की पडिलेहणा करके 'संलेहणाजूसणाजूसिए' काय और कपायको कृश करनेवाली संलेखनाको प्रीतिपूर्वक धारणकर लियाएवं 'भत्तपाणपडिया इक्खिए' चारों प्रकारके आहारका परित्याग कर दिया । इस तरह परित्यक्त भक्तपानवाला होकर 'पाउवगमनं निवण्णे' उसने पादपोपगमन नाम अनशनको धारण किया ॥ ३ ॥
ચાર
उभउज माहि उप४रखे।, तथा 'चउप्पुडयं दारुमयं पडिग्गहियं 'यार मानावाणा श्रेष्ठयात्रने ‘एगंतमंते' मेान्त भश्यामे 'एडेड' भूडी हीघां त्यार माह 'वेभेलस्स ईत्याद्दि' मेलेस નગરના અગ્નિ ખૂણામાં અર્ધી નિતનિક મળ દોરીને-ક્ષેત્રમર્યાદા દર્શાવતું કુંડાળું" होरीने-अने तेनी प्रतिसेना उरीने 'संलेहणा जूसणा जूसिए' आया भने पायाने ईशू ४२नार सोमनाने प्रातिपूर्व धारण करी सीधो, 'भत्तपाणपडियाइ क्खिए ' भाने या प्रारा आडारने त्याग उरीने 'पाउनगमनं निवण्णे' तेम पाहयोयणभन नाभना सौंधा। ये ॥ सू० ३ ॥