________________
३७०
भगवतीये . हं एवणं भणिविखणं तयोमम्मेणं उट्टे पाटो पगिझिम पगिनिजाम
सुराभिमुखस्स आयारणभूमीए आयावेमाणस्स विहरितए, दस्स वि यणं पा रणंसि' इमम् एतावद्रूपम् अभिग्रहम् अभिग्रहीप्यामि- 'कल्पते मम यावनी पष्ठं पठेन अनिक्षितेन तपः फर्मणा ऊर्यम् वाहमय मा सूर्याभिमुखस्य आतापनभूमी आतापयतो विहतम् , पष्टस्यापि च पारणे 'मायावणभूमीओं' आतापनभूमितः आतापना स्थानाद 'पञ्चोमभित्ता' मत्यवरुव अवतीर्य 'सयमेव' स्वयमेव 'चउप्पूडयं' चतुप्पुटकम् दारूमयम् 'पडिग्गहों प्रतिग्रहक पात्रविशेष 'गहाय' गृहीत्वा आदाय वेभेले सनिवेशे उपनगरे 'उचनीअ मज्झिमाई उच्चनीच मध्यमानि 'कुलाई' कुलानि 'घरसमुदाणस' गृहसमुदानस्य गृहसमुदायस्य 'भिक्खायरियाए' भिक्षाचर्यया भिक्षात्या 'अडेता' अडित्वा पर्यटय 'नं मे पढमे पुड ये' यद् अशनादिकम् मे प्रयमे पुटके पडई' पतति भिक्षारूपेण मिलति 'कप्पई' से है-उसने यह बात भी अपने मनमें ठानली, कि जय मैं प्रव्रज्या ग्रहण करूंगा तो निरन्तर याचजीव छ? छटुकी तपस्या करूंगा-आ. नपिना भमिमें दोनों हाथोंको उकरके सूर्यके सन्मुख होकर आतापना लंगा। और जिस दिन छट्टकी पारणाका दिन होगा उस दिन 'आयावणभूमीओ' आतापनाभूमि से 'पचोरुभित्ता' निकलकर 'सयमेव अपने आप 'चउप्पुडय' चार खानेवाले 'दारुमय' काष्टनिर्मित 'पडिग्गहियं' पात्र विशेषको 'गहाय उठाकरके-लेकरके
भेले संनिवेसे वेमेल नामके उपनगरमें 'उच्चनीय मज्झिमाई ऊच, नीच तथा मध्यम 'कुलाई कुलोंमें 'घर समुदाणस्स' गृहसमूहकी
भिक्खायरियाए' भिक्षावृत्ति लेनेके लिये अटन-भ्रमण करूंगा। 'अटेता' अटत करके 'जं मे पढमे पुडये जो आहरणीय वस्त मेरे पात्रके प्रथम खाने में भिक्षा प्राप्तिके रूपमें 'पडह' पड जायेगी मिल
- પરણે મનમાં એ પણ સંકલ્પ કર્યો કે પ્રવજ્યા લઈને હ. જીવનપથન નિરંતર છને પારણે છÉની તપસ્યા કરીશ, તડકાવાળી ભૂમિમાં બંને હાથ ઉંચા કરીને. સૂર્યની સામે ઉભા રહીને આતાપના લઈશ અને છકૂના પારણાને દિવસે " आयावणभूमिओ" सातायना भूभिथी " पचोरुभित्ता" नायतशत " सयमेव चउपुडय दारुमयं पडिग्गठियं गहाय " तर थार मानinum पाने सने वेमेले संनिवेसे ' ले नाभना नगरमा 'उच्चनीयमज्झिमाई, य, नाय भने मध्य 'कुलाई' पुजामा 'घरसमुदाणस्स' सायानी 'भिक्खायरियाए' भिक्षा प्राप्तिने भाटे प्रमाण शस. मा शत 'अटेवा' क्षिाप्रति भाटे शरभा प्रभार ४२ता 'जं मे पढमे पुडये पडह' भास