________________
-
-
३५४
भगवती पर्वत या 'णीसाए' निश्राय आदित्य, उदाश्रयेण 'मुमहक्लमवि' मुमहदपि 'भासवलं या' अश्यवलं चा घोटकसैनिकम् 'हस्थियलंया' हस्तियन्तम् गजानीकम् वा 'जोहयलंया' योधरलंया सांग्रामिकसैनिकम् 'धणुरलं या' धनुर्येलम् धनुधारि सैनिकम् वा 'आगलेंति' आकलयन्ति आम्कन्दितुम् आक्रमितमुत्सहन्ते एतान् जेप्याम इत्यध्ययस्यन्ति 'एवामे' एवमेव तथैव 'अमुरकुमारावि अमरकुमारा अपि देवाः 'णण्णत्य' नापत्र एतान् अईदादीन विहाय अन्यत्र-अन्यान नाश्रयन्ति अथवा नन्वति पाठे ननु निमयेन अत्र अर्वोत्पतन विषये 'अरिहंते वा' अर्हतो या जिनेन्द्रान् तीर्थक्षरान् 'अरिहंत चेइआणि वा' अर्हचैत्यानि वा छद्मस्थतीर्थङ्करान् 'अणगारेवा' अन गारान् वा, भाविअप्पणो' ऊंचे नीचे घाटीरूप प्रदेशको, 'पव्वयं चा' अथवा किसी पर्वतको 'निस्मा य' आश्रित करके अर्थात्-इन स्थानोको अपना शरण मान करके 'सुमहल्लमवि' पडे२ से भी पडे-विशाल 'आसयलं वा घोडो. वाले सैनिकोको 'हत्धिधलं वा' हाथियोंवाले सैनिकोंको 'जोहबलं वा' योधाओं को सैन्यको 'धणुवलं चा' धनुर्धारि सैनिकोंको, 'आगलैंति' जीतनेकी हिम्मत करते है उनपर आक्रमण करनेका उत्साह रखते है-हम इनको जीत लेंगे-परास्त कर देंगे ऐसा. अध्यवसाय किया करते है, 'एवामेव' इसी तरह से 'असुरकुमारा वि' असुरकुमारदेव भी ‘णण्णत्य' इनको नहीं छोड करके अर्थात् आकाशमें वे ऊंचे उडनेके विषयमें-उलोक जाने में-इन 'अरिहंते वा अरिहंत भगवंतोको; अथवा अरिहंतचेइयाणि वा' अरिहंत चैत्योंको-छद्मस्थतीर्थ, करों को अथवा 'अणगारे वा' अनगारों को अथवा 'भाविअप्पणी ખાઈને અથવા કિલાને અથવા ગુફાને, અથવા વૃક્ષદના સમૂહથી યુકત ઊંચી નીચી घारी प्रदेशन। मथा पतन। "निस्साय" माश्रय सधने (ते स्थानीमा शरण सधन) "सुमहल्लमवि" अतिशय विn "आसबलं चा" मा अथवा "हत्थिबलं वा" 800 मय "जोहवलं चा" पाय योद्धाय अथवा
a" धनुर्धारी सन्याने "आगलति" वानी हिम्मत ॐश हैના ઉપર આક્રમણ કરવાની હિમ્મત કરી શકે છે-“અમે તેમને પરાજય આપ Saवियार ४२ता डायछ, अवाक रात “एवामेव असुरकुमारा वि" सुरभार देवा प णत्या भाजपाने भाट "अरिहंते वा" मतग. वानानु अथवा "अरिहंत चेइयाणि वा" मई तनां यार्नु छ तय गर्नु