________________
प्रमेयचन्द्रिका टीका श.३ उ.२ सू०१ भगवत्समवसरणम् चमरनिरूपणश्च ३१५
मलम-"तेणं कालेणं, तेणं समएणं रायगिहे नामं नयरे होत्था, जाव-परिसा पज्जुवासइ, तेणं कालेणं, तेणं समएणं चमरे असुरिदेअसुरराया चमरचंचाए रायहाणिए, सभाए सुहम्माए, चमरंसि सीहासणंसि, चउसट्टीए सामाणियसाहस्सीहि जाव-नट्ट विहि उवदंसेत्ता; जामेव दिसि पाउन्भूए तामेव दिसि पडिगए। भंते !' त्ति भगवं गोयमे समणं भगवं महावीर वंदइ, नमसइ, एवं वयासी-अस्थि णं भंते इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति । गोयमा! णो इणहे समटे एवं जाव-अहे सत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे जाव । अस्थिणं भंते ! ईसिप्पन्भाराए पुढवीए अहे असुरकुमारा देवा परिवसंति ! णो इणहे सम?। से कहि खाइणं भंते ! असुरकुमारदेवा परिवसंति ! गोयमा ! इमीसे रयणप्पभाए पुढवीए असी उत्तर-जोयण सय सहस्स वाहल्लाए, एवं असुरकुमारदेववत्तवया, जाव-दिवाई भोगभोगाई भुंजमाणा विहरंति, अस्थिणं भंते ! असुरकुमाराणं देवाणं अहे गति विसये ! हंता अत्थि, केवइयं च णं पभू ते असुरकुमाराणं देवाणं अहे गतिविसये पण्णत्ते ! गोयमा ! जाव-अहे सत्तमाए पुढवीए, तञ्चं पुण पुढवि गया य, गमिस्संति य किं पत्तियं णं भंते ! असुरकुमारा देवा तच्च पुढविं गया य, गमि
फी महावीर प्रभु के प्रति भक्ति की प्रदर्शना, अन्त में चमर की स्थिति और सिद्धि का निरूपण करना ॥ રને પ્રશ્નન–ચમરના મહાવીર પ્રભુ પ્રત્યેના ભકિતભાવનું પ્રદર્શન-ઉદેશકને અંતે અમરેન્દ્રની સ્થિતિ (આયુકાળ) નું નિરૂપણ.