________________
म. टी. श. ३ उ. १ ख २५ ईशानेन्द्रकृत कोपस्वरूप निरूपणम्
२६१
उद्विग्नाः संजातभयाः, सर्वतः समन्तात्, आधावन्ति, परिधावन्ति, अन्योन्यस्य कार्यं संश्लिष्यन्तः तिष्ठन्ति, ततस्ते वलिचञ्चाराजधानीवास्तव्याः चदवः अनुरकुमारा देवाथ, देव्पथ ईशानं देवेन्द्र देवराजं परिकुपितं ज्ञात्वा, ईशानस्य देवेन्द्रस्य देवराजस्य तां दिव्यां देवर्द्धिम्, दिव्यां देवद्युतिम् दिव्यं देवानुभागम्, दिव्यां तेजोलेश्याम् असहमानाः सर्वे सपक्ष समतिदिशं स्थित्वा करतलपरिगृहीतं दशनखं शिरसावर्तम् मस्तके अञ्जलिं कृत्वा, जयेन विजयेन ज्योति जैसी देखी तो (पासित्ता) देख करके (भीया तत्था) वे सबके सब भीत ( डर गये) हुए, त्रस्त हुए (सुसिया) बडे जोर २से सांस लेने लग गये ( उब्विग्गा ) उद्विग्न हो गए ( संजायभया सव्वओ समता आधावेंति) चारो तरफ से उन्हें भय व्याप्त हो गया अतः वे चारो ओर सब प्रकार से भागने लगे (परिधावेंति) दौडने लगे (अन्न मन्नस्स कार्य समतुरगेमाणा चिद्वति) और आपस में एक दूसरेके शरीर को पकड़ने लगे । ( तए णं ते बलिचचारायहाणिवत्थन्वयो बहवे असुरकुमारा देवाय देवीओ य ईसाणं देविंदं देवरणं परिकुवियं जाणित्ता ) जब बलिचं चाराजधानी के निवासी अनेक असुरकुमारदेवोने और देवियोंने देवेन्द्र देवराज ईशान को परिकुपित जाना तो जान करके वे (ईसाणस्स देविंदस्स देवरण्णो तं दिव्वं देवि दिव्वं देवजुइयं दिव्वं देवाणुभागं, दिव्वं तेयलेस्सं असहमाणा सच्चे सपक्खि सपडिदिसि ठिचा करयलपरिग्गहिये दसनहं सिरसावत्तयं मत्थए
તુષાગ્નિ જેવી, રાખ જેવી, તપ્ત તાવડા જેવી, પ્રત્યક્ષ અગ્નિ જેવી એકધારી નૈતિ समान ४ त्यारे (पासिता भीया तत्था ) तेथे सौ उरी गया, ते अग्निथी त्रासी गया, (सुसिया ) अयने अरले तेभनी वासोवासनी गति वधी गई. (उन्त्रिग्गा) बुद्विग्न थ गया, (संजायभया सव्वओ समंता आघावेंति तेथे। थारे तर५ भयथी घेरा गया. तेथी तेथे याभेर लगवा साग्या ( परिधावेति ) होडा होड ४२वा साभ्या, (अन्नमन्नस्स कार्य समतुरगेमाणा चिति) भने लयने र मेड मीलने वणगी पडया (तरणं ते वलिचंचारायहाणीवत्थन्त्रया बहवे असुरकुमार देवाय देवीओ य ईसाणं देविंदं देवरणं परिकुत्रियं जाणित्ता) त्यारे ते અલિચચા રાજધાનીમાં રહેતા અનેક અસુરકુમાર દેવો અને દેવપે એ જાણ્યુ કે हेवेन्द्र हेवरान ईशान तेमना पर अपायमान थयो छे (ईसाणस्सं देनिंदस्स देवरणो तं दिवं देवि दिव्वं देवज्जुइयं दिव्वं देवाणुभागं, दिव्वं तेयलेस्सं अमहमाणा सव्वे पक्खि सपडिदिसि ठिच्चा करयल परिग्गहियं दसनहं सिरसावत्तयं