________________
अमेयचन्द्रिका टीका श३. उ. १ ईशानेन्द्रस्य देवद्वर्थादिमाप्तिकारण निरूपणम् १९५ मनोपरिउपविष्टः ' तरणं' ततः तदनन्तरम् खलु मित्र - ज्ञाति-निजक - स्वजनसम्बन्धि - परिजनेन 'सद्धि' सार्धम्, तं मित्रादिपरिजनान्तं कुटुम्ब परिवारं त्रिपुलम् अशनं-पानं खाद्यम्-स्वाधम् ' आसाएमाणे ' आस्वादयन् आसमन्तात् स्वादयन् 'वीसाएमाणे' विस्वादयन् विविशेषेण खाद्यविशेषं स्वादयन् 'परि भोएमाणे' परिभुञ्जानः 'परिभाएमाणे' परिभाजयन - अन्येभ्यो ददत् 'विहरड़' विहरति तिष्ठति, 'जिमिय' जिमितः 'भुत्तत्तरागए त्रियणं' भुक्तोत्तरागतोऽपि च भुक्तोत्तरकालम् आगतोऽपि स्त्रोपवेशनस्थाने इति शेषः 'समाणे' सन् 'आयंते ' आचान्तः आचमनं कृत्वा गण्डूपादिना प्रक्षालितमुखः 'चोक्खे' चोक्षः लेपसिक्याद्यपनयनेन शुद्धः अतएव 'परम सन्भूए' परमशुचिभूतः तं 'मित्तं जान- परियणं' पर आवे हुए अपने मित्तणाइणियगसपण संबंधिपरिजणेणं सद्धिं तं विलं अमणपाणखाइमसाइमं आसाए माणे' मित्र - ज्ञानिनिजक - स्वजन और परिजनोंके साथ उम पहिले से तैयार हुए चारों प्रकार के आहार को अच्छी तरह चखा 'वासाए माणे' बाद में खूप अच्छी तरह से परोसा परिभएमाणे विहरइ ' इस तरह आनंदके साथ सबके साथ बैठकर उसने इच्छानुसार भोजन किया, 'जिमिय भुत्तरागए वि य णं समाणे' भोजन कर चुकने के बाद फिर उसने उसी समय सबके साथ बैठने के स्थान पर आकर 'आयंते ' आचमन किया - मुखप्रक्षालन के निमित्त कुल्ला किया 'चोक्खे' भोजन करते समय मुखमे रहे हुए अम्नादिक के सीतको दूर किया इस तरह परमसुभूए' परमशुचीभूत होकर उसने 'तंमितं "मित्तणाइ - णियग-सयण-संबंधिपरिजणेणं सद्धिं तं विउलं असणपाण- खाइम साइमं आसाएमाणे" मित्रो, ज्ञातिन्ना, सभां संबंधी। मने परिन्नो साथै એસીને, પહેલાં તૈયાર કરાવી રાખેલા ચારે પ્રકારના આહારને સારી રીતે ચાખ્યા, "श्रीसाएमाणे " त्यार माह घराने ते लेोभन याशभ्यु, "परिभोएमोणो " ४ जीलने साथ हरी हरीने भाडया. “परिभोषमाणे विहरह" आ शेते जघानी साथै मेसीने तेभो श्मान'दृथी लोन यु". "जिमिय भुत्तुतरागए विथणं समाणे" सोभन र्या पछी भेग वयते सौनी साथै मेसवाने स्थाने भावाने "आयंते" तेभये भायभन - भाषा भाटे गणा अर्ध्या "चोक्खे" भती ते डां पर हा, શાક આદિના જે ડાઘ પડયા હતા તે સાફ કર્યા. આ રીતે
"
"I
"
परमनुभू તદ્દન
"
"
-