________________
,
ममेयंचन्द्रिका टीका श. ३ उ. १ ईशानेन्द्रस्यदेवट्र्र्यादिप्राप्तिकारण निरूपणम् १८९ सेयमातृष्वसेयदासादिपरिजनः ' आढाइ ' आद्रियते - आदरं करोति 'परियागाड' परिजानानि ममागां स्वीकरोति 'सकारे' सत्कारयति अभ्युत्थानादिना 'सम्माणे ' सन्मानयति वस्त्रादिना, 'कल्ला' कल्याणं - कल्याणमयम् 'मंगळ' मङ्गलमयं दैवतं - धर्मदेवसदृशम् चैत्यं ज्ञानमयं मां विनयेन - भक्तिभावेन " पज्जुवा सड़" पर्युपास्ते - सेवते 'तात्रता' तावत्कालं' 'मे' मम 'सेयं' श्रेयो विद्यते, 'क' कल्ये प्रभातकाले 'पाउप्पभायाए' मादुष्प्रभातायाम् 'रयणीए ' रजन्यां रात्रौ 'जाव- जलने' यावत् ज्वलति प्रकाशते सूर्योदयो भवति तावत् 'सयमेव ' स्वयमेव 'दाम' काष्ठमयं 'पडिग्ग' प्रतिग्रह' पात्रं ' करेत्ता ' कृत्वा मदर्थं काष्ठमयं पात्रं निर्माय तथा 'बिउल" विपुलं' पुष्कलम् ' असणं पार्ण' अशनं' पानं 'खाइम' साइम' खाद्यं स्वायम् 'उवक्खडावेत्ता' उपस्कार्य गोत्र वालेजन, सम्बन्धीजन - मातृपक्ष केजन, परिजन दासादिजन- ये सव मेरा आदर करते हैं, 'परियाणाद' मेरी आज्ञा मानते हैं, 'सकारेह' मेरा अभ्युत्थान आदि द्वारा विनय करते हैं, 'सम्माणेह' वस्त्रादिक प्रदान द्वारा मेरा सन्मान करते हैं 'कल्लाणं, मंगलं, देवयं चेहयं विणणे पज्जुघासह' और मुझे कल्याण स्वरूप, मंगलरूप, धर्मदेव जैसा ज्ञानवान जानकर मेरी विनयपूर्वक पर्युपासना करते हैं - ' तावता ' तबतक 'मे सेयं' मेरी भलाई इसी में है कि मैं 'कलंपाउप्पभायाए रयणीए' कल प्रातःकाल होते हो 'जाव जलते' यावत् सूर्योदय होने पर (सयमेव दारुमयं पडिग्गहं करेत्ता' अपने आप ही काष्ठमय पात्र करवाकरके तथा विउलं असणं पाणं खाइमं साइमं उबक्कडा
ना (भातृपक्षनां सग) मन परिनो ( हास - हासी ) भारो गाहर रे छे, " परियाणा इ" भारी आज्ञा माने छे, " सकारेइ" ला थाने, प्रणाम शाहि द्वारा भारो सत्ार उरे छे " सम्माणेइ" भने विविध वस्तुओ लेट साथीने भाइ सन्भान ४३ छे, “कल्लाणं, मंगलं, देवयं, चेइयं विणएण पज्जुवास " અને મને કલ્યાણુ સ્વરૂપ, મગળરૂપ, ધર્માંદેવ જેવા જ્ઞાનવાન જાણીને વિનય પૂર્ણાંક भारी पर्युपासना रे " तावता मे सेये" त्यां सुधीमा तेना त्याग उरीने संसार छोडवासांन भाई उस्या छे. "कल्लं' पाउप्पभायाए रयणीए " કાલ प्रातःस थतां ? "जाब जलते" सूर्योदय थथा पछी तुरत "सयमेत्र दारुभयं पडिग्गहं करेत्ता" भारी लते ष्ठ पात्रो तैयार रावी, तथा "विलं असणं पाणं खाइमं साइमं उवकडावेत्ता" विपुल प्रभाशुभां मन्न, पान
Ο