________________
१५२ .... . ..
‘‘भगतिको सरीअणुपविट्ठा से केजटेणं भंते! एवं वुच्चइ-सरीरं गया! सरीरं अणुपविट्टा, गोयमा! सेजहा नामए कूडागारसाला सिया दूहओ लित्ता गुत्ता गुत्तदुवारा णिवोया णिवायगंभीरा तीसेणं कूडागारसाला दिर्सेतो भाणियहो।सू० १७॥ : छाया-तस्मिन् काले, तम्मिन् समये राजगृहं नाम नगरम् आसीत् वर्णकः यावत्-पर्पत् पर्युपास्ते, तस्मिन् काले, तस्मिन् समये ईशानो देवेन्द्रः, देव राजः, शूलपाणिः, उपभवाहनः, उत्तरार्धलोकाधिपतिः, अाविंशतिविमाना. वासातमहस्राधिपतिः, अरजोऽम्बरवत्रधरः आलगितमालमुकुटः, नवहेमचार
॥ ईशानेन्द्र की दिव्य देवझदि ॥ 'तेणं कालेणं तेणे समएण' इत्यादि ।
सूत्रार्थ- (तेणं कालेण तेणं समएण) उस काल में और उस समयमें (रायगिहे नामं नयर होत्या) राजगृह नामका नगर था (वण्णओ) वर्णक (जाव परिसा पज्जुवासइ) यावत् समाने प्रभु की पर्युपामना की । (तेणं कालेणं तेणं समएणं) उस कालमें और उस समयमें (देविंदे देवराया) देवेन्द्र देवराज (ईसाणे) ईशान कि जो (सूलपाणी) हाथमें शूल धारण किये हुए था, (वसहवाहणे) पैल पर जिसकी सवारी थी ( उत्तरलोगाहिवई ) उत्तरार्धलोकाधिपति था (अहावीस विमाणावाससयसहस्माहिवई) २८ अठाईस लाख विमान जिमके आधिपत्यमें थे (अरयंपरवत्यधरे) आकाशके समान निर्मल वस्त्रोको
ઇશાનેન્દ્રની દિવ્ય દેવઋદ્ધિ "सेणं कालेणं तेण समएणं" त्यात
सूत्रार्थ- (तेणं कालेणं तेणं समएणं) ताणे अन ते मभये (रायगिो नामं नयरे द्दोत्था) २ नामे नगर &तु (वण्णओ) तेनुं १ यपान
युं समर. (जाव परिसा पज्जुवासइ) त्यो मान महावीर पाया. “५रिष अड ४२. (तेणं कालेणं तेणं समएणं) त मन त समय देविट देवराया) पास, विहे (ईमाणे) थान (सूलपाणी) यम yि धार युतु, (सहवाहणे) वृषभ ५२ १२ सवारी ४२वी ती (उत्तरलो दिवई ना साधिपति al, (अट्ठावीसविमाणावाससयसहस्साहिबई) २८ पीसलाम विभाननामपिपति त, (अरयंबरवस्थधरे) नावां
માની યાંથી ભગવાનની પર્યોપાસના કરીને પરષદ પાછી કરી” મને વાત