________________
९०
भगवतीमूत्रे
"
भाप मनःपर्याप्त्या, वतस्तं विप्यकं देवं पश्चविधा पर्याप्तत्या पर्याप्तिभाव गतं सन्तं सामानिकपर्वदुपपन्नका देवाः करतलपरिगृहीतं दशनखं शीर्षाऽऽनये मस्तके अञ्जलिकत्वा जयेन विजयेन वर्षापयन्ति वर्षापयित्वा पत्रम - अवा दिपुः - अहो !! देवानुमियैः दिव्यादेवद्भिः दिव्या देवयुतिः दिव्यं महावलं दिव्यं महायशः दिव्यं महासौख्यम् दिव्यो देवानुभावो लब्धः माप्तः, अभिसमन्यागतः, यादशिको देशनुमियैः दिव्या देवदिः दिव्या देवयुतिः, दिव्यो देवानुभावो लब्धः माप्तः, अमिसमन्यागतः तादृशिकी शक्रेणापि देवेन्द्रेण, क्षेत्रपर्याप्ति, इन्द्रियपर्याप्ति, श्वासोच्छवास पर्याप्ति, भाषामनप्रर्याप्ति । सो इन पांच प्रकारकी पर्यासियोंसे वे पर्याप्त हुए हैं । (तरणं से तीसयं देवं पंचचिहाए पज्जत्तीए पत्तीभावं गयं समाणं) इस प्रकार पाँच पर्याप्तियों द्वारा पर्याप्त बने हुए (भाषा और मनपर्याप्ति साथ बनती है) इसलिये पांच कही है। उन तिप्यक देवको ( सामाणिय परिसोववन्नायादेवा) सामानिक समितिके देव (करयल परिग्गहियं दस नहं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्वाविंति ) दोनों हाथोंके दशों नखों को जोडकर अर्थात् दोनों हाथों की अंजलि बनाकर और उसे मस्तक पर रखकर जय विजयके शब्दोच्चारण पूर्वक वधाते है, पढाते है । और (वद्धावित्ता) वधाइ देकर ( एवं व्यासी) इस प्रकार कह रहे है- (अहो णं देवाणुप्पिएहिं दिव्या देवडी दिव्या देवज्जुई दिव्वे महावले, दिव्वे महाजसे, दिव्वे महासोक्खे, दिव्वे देवाणुभावे, लद्धे पत्ते अभिसमण्णागए, जारिसियाणं देवाणुप्पिएहिं दिव्या देवडी તિષ્યકદેવ ત્યાં પાંચ પ્રકારની પર્યાપ્તિસ્મા પામીને પર્યાપ્ત અવસ્થાથી યુકત ખન્ચે છે. ( तरणं तं तीसयं देवं पंचविहाए पज्जत्तिए पज्जत्तिभावं गयं समाणं આ રીતે પાંચે પર્યાપ્ત મેળવીને પર્યાપ્તાવસ્થામાં આવેલાતે તિષ્ટદેવને सामाणियपरिसोवववन्नया देवा ) सामानि समितिना हेवा ( करयलपरिगडियं दस हं सिरसावतं मत्थए अंजलि कट्टु जएणं विजएणं वद्धाविति ] गन्ने डायना દશે નખને જોડીને એટલે કે બન્ને હાથની અંજિલ ખનાવીને તથા તે અ ંજલિને શિર પર મૂકીને જય વિજયના શબ્દોચ્ચાર પૂર્વક અભિનંદન આપે છે અને વજ્રાવિત્ત વં क्यासी अभिनंदन साथीने या प्रमाणे आहे छे.
अहो णं देवाप्पिएहिं दिव्वा देविखी दिव्वा देवच्जुई दिव्वे महाबले दिन्वे महाजसे दिवे महासौक्खे दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए