________________
-
-
-
-
प्रमेयचन्द्रिका टीका श ३ उ ७ सु.५ श्रमणनामकलोकपालस्वरूपनिरूपणम् ८४७ मार्गेवा निके मिदिग्गमनमार्गे वा चनुप्के चतुर्दिग्गमनमार्ग वा (चौफ इसि मापा मसिद्धे ) चस्वरे अनेकमार्गसगमे तयो चतुर्मुखे चतुर्वीथीसमागममार्गेवा, महापधे-राजमार्गे वा, पथे सामान्यमार्गे वा, 'नयरनिद्धमणेमू 'नगरनिद्धमनेषु वा नगरजलनिगमनमार्गेपु वा(नाला गटर इति प्रसिद्रे)सुसाण गिरि-कदर-सति-सेलो-चट्टाण-भवण-गिहेस' श्मशान-गिरि-कन्दरा-शान्तिशैलोपस्यान-भवन-गृहेषु, तप श्मशानद पिश्यनगृहे वा गिरिगृहे पर्वतोपरि रचितगृहे वा कन्दरागृहे, गुफाहे वा, शान्तिगृहे शान्तिर्मयशाधनुष्ठान भण्डपे वा शैलगृहे पर्वतान्त ग्वातद्वारा रचित गृहे वा, उपस्थानगृहे समस्यानगृहे पा, भवनगृहे कुटुम्बिनिवास गृहे वा 'संनिक्रिवत्ताइ । सनिक्षिप्तानि सगोप्य सस्थापितानि रूप्यकादीनि पूर्वोक्तानि द्रव्याणि "चट्टति' तिष्ठन्ति, 'न वाह, न तानि द्रव्याणि 'सकस्स, शकस्य 'देविंदस्स' सीनदिशाभोंका जानेवाले मार्ग जहापर आकर मिले हो ऐसे मार्गमें, चतुष्क-चारों दिशाओको जाने के चार मार्ग जहाँ पर आफर मिले हो, ऐसे मार्गमें, चश्वर-अनेक भागाका सगम जहाँपर हुभा हो ऐसे मागमें, चतुर्मुख-चार रास्ता वाला मार्गमें, महापध राजमार्गमें, पथ सामान्य मार्गमें, तथा 'नयरनिद्धमणेसु, नगर का जल जिस म्यानसे निकलता हो ऐसे नालेमें 'सुसाण-गिरि-कदर-सप्ति-सेलोघटाण-मषण गिहेस, श्मशान में, पर्वत के ऊपर बने हुए प्रहमें, कन्दरागुफामें, शान्तिगृहमें-शान्तिकर्म जहापर किये जाते हो ऐसे मलपमें, उपस्थानमें पर्वतको काटकर पनाये हुए घरमें, भवनगृहमें कम्पिजनक निवास मूस घरमें, 'मंनिक्खिताइ चिति' छुपाकर रख दी गई हो अर्थात् વિકમા સ્પિા ત્રણ દિશામાં જવાના માર્ગે મળતા હોય એવી જગ્યામાં] ચતુષ્કમાં ચારે દિશાઓમાં જવાના માર્ગે જ્યાં મળતા હોય એવી જગ્યામા] ચત્વરમાં અનેક માગે યા મળતા હોય એવી જગ્યામા] ચતુર્મુખમાં ચિાર રસ્તાવાળા मागभा, महाममा सभामभा] पथभा [सामान्य भागम!) तया नयरनिद मणेसू' नाम माथीनी आय का नाम, 'ससाण' गिरि फंदरमास-सेष्ठापठाण-मवण-गिहेसम्मशानमा, पत ५२ मना सभा, क्षमा શક્તિ મા જ્યા શાન્તિકર્મ કરાય છે એવા મ ડ૫ આદિ સ્પાનમાં, ઉપભ્યાનમાં પર્વતને ખોદીને બનાવેલા ઘરામા, ભવનોમોટુંબીઓના નિવાસસ્થાન અહેમા 'सनिक्रिसत्तार चिति' मुपानवामा मावशी जाय , पूति हा પ્રકારની દ્રવ્યનાશિ કે જેને પૂર્વોકત સ્થાનમાં છૂપાવવામાં અથવા દાટવામાં આવેલી છે,