________________
प्रमेयचन्द्रिकाटीका श ३. उ ७.२ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७९१
पिडसिता ऽमोघ प्राचीनवाताइति वा, तत्र उदकमत्स्या मत्स्याकारमेघा घा, कपि हसितमिति पेईसनम् "व विहसित नाम यदाऽऽकाशे वानर मुखसदृशस्य विकृतमुखस्य इसनम्" इत्युक्तम् | अमोघा सूर्योदयसमये रविकिरण विकारजनिता. भाताम्रा., कृष्णा, श्यामा वा किरणसदृशा इति, कचित्तु - " शुक्ला कराः दिनकृतो, दिवा दिमभ्यान्तगामिन' स्निग्धा । अव्युच्छिन्ना ऋजवो दृष्टिरास्ते स्वमोपाख्या. | १| " इन्युक्तम् । प्राचीत्राता पूर्वदिग्वाता पूर्वदिपवना 'पईणवाया इवा' मती चीत्राता प्रति वा पश्चिमदिकपवना इति वा, 'जात्र - सवयवाया इवा' यावत्sa उणादिसवर्तनस्वभावा, यात्रत्पदेन - दक्षिणवाता इति वा, उदीचीता इति धा, उवाता इति वा, तिर्यगवाता इति वा, विदिग्वावा, कपिहमिय अमोहपाहणषायाडवा" मत्स्य के आकार में मेघोंका होना, 'कपिष्टसित' आकाशमें वानरमुग्वके समान विकृत हुए मुखका हँसना, 'अमोघ सूर्योदय के समय में तथा अस्तके समय में सूर्य की किरणों के विकारसे जनित, कुछलाल, काली - श्याम-किरण जैसी लकीरें रेखा ओंका होना, तथा किसीके मन्तव्यानुसार दिनकी आदिमें, मध्यमें, एव अन्तमें सूर्य की शुक्ल किरणें स्निग्ध अव्युच्छिन्न, ऋजु और वृष्टिको करनेवाली जो होती है वे अमोध है - इन अमोघोंषा होना, पूर्वदिशाकी वायुका चलना 'पईणयायाह वा' पश्चिमदिशाफी वायुका, चलना, 'सवयधायाश्वा' सवर्तक तृणादिकोंके सवर्तन स्वभाषवाली हवाका चलना, यावस्पर से गृहीत - दक्षिणवायुका चलना, उत्तर दिशाकी वायुका चलना, उर्ध्वदिशाकी षायुका चलना, अधोदिशाकी वायुका चलना, तिरछीवायुका चलना, विदिग्वात विदिशाओंकी वायुओंका मायाइ चा' भत्स्यामरना मेष थवा, आमशभा वानरमुख समान विद्रुत भुमनुं હસવું, ખમેલ–સૂર્યાંય સમયે અથવા સાઁસ્ત સમયે સૂર્યંનાં કિન્નેાના વિકારથી જનિત શાલ, સ્પામ કિરણે જેવી રેખાએ થવી, અથવા તેને નીચે પ્રમાણે અથ પણ થાય છે-દિવસની શરૂઆતમા મધ્યાન્ડે તથા સાંજે સૂર્યના શુલ કિરશે! સ્નિગ્ધ, અબ્યુચ્છિન્ન, ઋજી અને વૃષ્ટિ આપનારા હોય છે એ ક્રિણેને અમેબ કહે છે એ
भोधानु धनु, पूर्व दिशानो भवन वा श३ थवो, 'पईणवायाइ वा 'पश्चिमा वायु वावो, 'समहमाया वा' सव-वृष्यामि भार अडवाना स्वभाववाणी પવન થવો યાવત્ પદથી દક્ષિણ દિશાના પવન ઉત્તર દિશાને પવન, ઉર્ધ્વ દિશાને પવન, અધાદિશાના પવન તિરછી દિશાના વાયુ વિદિશાઓને વાયુવગેર થવાની વાત