SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ ७०२ सू०१२ संयतासंयतानां सुप्त नाग्रतानिरूपणम् ७१ छाया-संयतमनुष्याणां सुप्तानां पञ्च जागराः प्रज्ञप्ताः, तथथा-शब्दा यावत् स्पर्शाः । संयतमनुष्याणां जागराणां पञ्च सुप्ताः प्रज्ञप्ताः, तद्यथा-शक्षा यावत् स्पर्शाः । असंयतमनुष्याणां सुप्तानां वा जागराणां वा पश्वनागराः प्राप्ताः, तद्यथा-शब्दा यायत स्पर्शाः ।। सू० १२ ॥ टीका-'संजयमणुस्साणं' इत्यादिसुप्तानां-निद्रावतां संपतमनुष्याणां साधूनां पञ्च जागराः-जाग्रतीति जागराः जागर इत्र जागरा:-असुप्तवत् प्रज्ञप्ताः । ते के ? इत्याह-तद्यथा-शब्दाः यावद स्पर्शाइति । अयं भावः-शब्दादयो हि सुप्तानां संयतानां प्रज्जलदनलवनप्रतिहत शक्तिमन्तो भवन्नि, तस्मिन् काले तेषां कर्मबन्ध कारणस्य निद्रारूपत्रमादस्य सद्नानात्, ततश्च सुप्तावस्थायां प्रतिवु दास्ते शब्दादयः कर्मवन्धकारणं भवन्तीति । तथा श्रमणके प्रस्तायसेही अब सूत्रकार संयतोंके और इनके प्रतिपक्ष असंयतोंके सुप्त एव जागर स्वरूपका कथन करते हैंटीकार्थ-'संजयमणुस्साणं तुत्ताणं पंच जागरा पणत्ता' इत्यादि इत्र १२॥ जो संयत मनुष्य-साधुजन निद्राबाले हैं, उनके असुप्तकी तरहपांच जाग. ग्ण कहे गये हैं वे इस प्रकार से हैं-शब्द यावर स्पर्श इसका भाव ऐसाहैजो संयत जन सुप्तहैं, उनको शब्दादिक प्रज्वलित अग्निकी तरह अप्रति हत शक्तिवाले होते हैं. क्योंकि उस कोलमें उनके कर्मबन्धका कारणभूत निद्रारूप प्रमादका सद्भाव होता है, इमलिये सुप्त अवस्थामें पतिधुद्र हुए अप्रतिहत शक्तिवाले बने हुए वे शब्दादिक कर्मबन्धके कारण होते हैं। तथा जो संयत जन अनिन्द्रित हैं-सचेन हैं-उनके पांच जाय શ્રમણનો પ્રસ્તાવ ચાલી રહ્યો છે, તેથી હવે સૂત્રકાર સંયત અને અસંયતના સુપ્ત અને જાગરણ વરૂપનું કથન કરે છે-- टीथ-" सजयमणुस्साणं सुत्ता' पच जागरा पण्णत्ता" या-- २ सय मनुष्यो ( साधुमा) निद्रापार ( मसा१५ न ) 314 छ, તેમના અસુખના જેવાં પાંચ જાગરણ કહ્યા છે--ને પાંચ જાગરણે શખથી લઈને સ્પર્શ પર્યરતના ગ્રહણ કરવા. આ કથનને ભાવાર્થ નીચે પ્રમાણે છે-- જે સંયતજન સુખ છે તેમને માટે શબ્દાદિક પ્રજવલિત અગ્નિની જેમ અપ્રતિહત શક્તિવાળાં હોય છે, કારણ તે કાળે તેમનાનાં કર્મબન્ધના કારણભૂત નિદ્રારૂ પ્રમાદને સદૂભાવ હોય છે. તેથી સુપ્ત અવસ્થામાં પ્રતિબુદ્ધ થયેલા અપ્રતિહિત શક્તિવ ના બનેલા તે શબ્દાદિક કર્મબન્ધના કારણભૂત બને છે. જે સંયત જન અનિદ્રિત (સાવધાન) છે, તેમના પાંચ જાગરણ સુમના
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy