________________
७.
स्थानामसूत्र खता । असातवेदनीयस्य खलु कर्मणः सप्तविधोऽनुभावः प्रज्ञप्तः, तपथाअमनोज्ञाः शब्दा यावद् वाग्दुःखता ।। सू० ४९ ।।
टीका-'सायावेयणिज्जरस इत्यादि
सातादनीयस्य–मुख कारणभूतस्य कर्मणः सप्तमकारकः अनुभाव-विपाक उदयो रस इति यावत् प्रज्ञप्तापरूपितः, तद्यया-मनोज्ञाः शब्दा इत्यादि । मनोज्ञत्वविशिष्टाः शब्दरूपरसगन्धरपर्शा इति पञ्च । मन मुखता-मनसः सुखरूपत्वं, वाक्मुखताचाचः सुग्वरूपत्वं चेति द्वौ, इति सप्त सातानुभावाः। 'सहया' इत्यस्य ‘शुभता' इतिच्छायापक्षे-मनसः शुभरूपत्वं वाचःशुभरूपस्वमिति । एतत्पक्षे सातानुभावकारणत्वात् सातानुभावस्वं बोध्यमिति । एतद्वपरीत्येन अप्लातावेदनीयकर्मयोऽपि सप्तप्रकारो विवरणीय इति ॥ सू० ४९॥ का कथन करते हैं-" लायायणिज्जस्त ण कम्लस्स-इत्यादि । सूत्र४९॥ टीकाथ-साना वेदनीय कर्म का अनुभाव साम प्रकार का कहागयाहैअर्धाम् सुख के कारण भूत कर्म का विषाक-उदयरम-सात प्रकार का कहा गया है, जैसे-मनोज शब्द पावत्-मनोज्ञ रूप, मनोज्ञ रस, मनोज्ञ गन्ध, और मनोज्ञ स्पश, एवं मनकी सुखरूपता और वचन को सुखरूपता " सुहया" की संस्कृतच्छाया "शुभता" ऐनी भी होती हैइस पक्ष में “ मन की शुभरूपता और पचन की शुरूपतो ऐसा अर्थ होता है । इस पक्ष में साता का अलुभाव का कारण होने से शुभता में सालानुभावना जाननी चाहिये, इमले विपरीत जो असा. तावेदनीय कर्म है उसका अनुभाय (कमो का फल भोगने की शक्ति) भी मात प्रकार की है, और वह सप्त प्रकारता पूर्वोक्त रूप से विपरीत रूप में कधित कर लेनी चाहिये । सू० ४९ ॥
"सायाचेयणिजस्म णं कम्मत्स" त्याहि-(सू - ४८) । ટીકાઈ–સાતાદનીય કર્મને અનુભાવ સાત પ્રકારનો કહ્યો છે. એટલે કે સુખના ४१२४भूत ४भनेविपा४-६५२स-सात मारन। यो थे-(१) भनाश शvt, (२) भना। ३५, (3) भनाज्ञ २स, (४) भना। आय, (५) मनोज २५, (6) मननी सुप३५ता भने (७) वयननी सुम३५ता. “ सुया "नी संस्कृत 'छ.या "शुभना" ५५५ थाय छे. सकृत छायानी अपेक्षा में छट्टो भने સાતમો પ્રકાર મનની શુભરૂપતા અને વચનની શુભરૂપતા થાય છે આ પ્રકારના અર્થની દષ્ટિએ સાતાના અનુભાવમાં કારણભૂત હોવાથી શુજાતામાં માતાનુભાવતા સમજવી. સાતાદનીય કામ કરતાં વિપરીત એવું જે અસાતા વેદનીય કર્મ છે તેનો અનુભવ (કર્મોનું ફળ ભોગવવાની શક્તિ) પણ સાત પ્રકારને સમજ-(૧) અમનોજ્ઞ શબ્દ, આદિ સાત પ્રકારે પૂર્વોક્ત પ્રકારો કરતાં વિપરીત રૂપે અહીં કહેવા જોઈએ છે સૂ ૪૯ છે