________________
७३२
सुधा टीका स्था09 सू०४९ सातासातस्वरूपनिरूपणम् त्पत्तिस्थानानि मेण श्रावस्त्यादीनि विज्ञेयानीति । एषां सप्त निधानां विषये विशेषजिज्ञासुभिरुत्तराध्ययनस्य तृतीयेऽध्ययने मत्कृतायां प्रियदर्शिन्या व्याख्यायां द्रष्टव्यमिति ॥ सू० ४८॥
एते निस्वाः संसारे पर्यटन्तः सातासातभोगिनो भविष्यन्तीति सातासातस्वरूपमाह
म्सम्-सायावेयणिजस्स णं कम्मरस सत्तविहे अणुभावे पण्णचे, तं जहा-मणुन्ना सदा १, मणुन्ना रूवा २, जाव मणुन्ना फासा ५ मणोसुहया ६ वइसुहया ७॥ असायावेयणि. ज्जस्त णं कम्मल सत्तविहे अणुभाने पण्णत्ते, तं जहा-अमगुन्ना सदा १ जाव वइदुहया ७ ॥ सू० ४९ ॥
छाया-सातावेदनीयस्य खलु कर्मणः सप्तविधोऽजुभावः प्रज्ञप्तः, तद्यथामनोज्ञाः शब्दाः, मनोज्ञानि रूपाणि, यावत् मनोज्ञाः स्पर्शाः मनः सुखता वाक्मुइनकी नगरी का नाम इस प्रकार से है जलालि श्रावस्ती के, तिष्यगुप्त रिषभपुरके, आषाढाचार्य-श्वेताविकानगरी के, अश्वमित्र-मिथिलानगरी के, गणाचार्य-उलु कामीर नगरी के, पलुरु-रोहगुप्त-अंतरंजिका नगरीके गोष्ठामाहिल-दशपुर के निवासी हैं। इन सात निह्नवों के 'विषय में विशेष जिज्ञासुओं को उत्तराध्ययन के तृतीय अध्ययन पर जो मेरे द्वारा प्रियदर्शिनी टीका लिखी गईहै वह देखनी चाहिये।।स्चून ४८||
ये नितव चतुर्गतिक संसार में परिभ्रमण करते हुए सातासात को भोगने वाले होंगे-इसलिये अब सूत्रकार सातासात के स्वरूप जगायाः , (९) पडसू (शशुस ) मने (७) गोष्ठामाडिस. २१ घायायनी નગરીઓનાં નામ નીચે પ્રમાણે સમજવા – જમાલિ શ્ર વસ્તીમાં, તિષ્યગુપ્ત રિષભપુરમાં, આષાઢાચાર્ય શ્વેતામ્બિકા નગરીમાં, અશ્વમિત્ર મિથિલા નગરીમાં, ગંગાચાર્ય ઉલ્લકાતીર નગરીમાં, ષડુલક-રાહગુપ્ત અંતરંજકા નગરીમાં અને ગણામા હિલ દશપુર નગરમાં થઈ ગયા હતા. આ સાતે નિહ વિષે વધુ માહિતી મેળવવાની ઈચ્છાવાળા પાઠકએ ઉત્તરાધ્યયન સૂત્રના ત્રીજા અધ્યયન પર મારા દ્વારા લખાયેલી પ્રિયદર્શિની ટીકા વાંચી જવી. | સૂ ૪૮ છે
ઉપર્યુક્ત નિ ચતુર્ગતિક સંસારમાં પરિભ્રમણ કરતાં થકાસારાસાતને ભેગવશે, તે કારણે હવે સૂત્રકાર સાતાસાતના સ્વરૂપની પ્રરૂપણ કરે છે