________________
७१८
स्थानाङ्गसूत्रे आचार्यविप पो विनयः ३, वाचकः=उपाध्यायः, तद्विपयो विनयः ४, स्थविर ५, कुल ६, गण ७, संघ ८, सांभोगिक ९, क्रिया १० विषयश्च विनयः, मतिज्ञा. नादि १५ पञ्चज्ञानविषयश्च विनय इति पञ्चदशविधोऽनाशातनाधिनयः । अत्रतीर्थकराणामनाशातनायां वर्तितव्यम् , तीर्थकरप्रज्ञप्तस्य धर्मस्यानाशातनायां वर्तितव्यम्-इत्येवंरूपेण अनाशातनाविनयस्य स्वरूपं विज्ञेयम् । तीर्थकरधर्मादि शब्दा अपगतार्थाः । नवरं-सांभोगिका समानसामाचारीकाः । क्रिया-आस्तिकता । एतेषामेव पञ्चदशानामा नाशातनावत् भक्तिबहुमानकरणम् १५, वर्णवाद करण १५, इति द्वयमपि अनाशातनारूपमेवेति अनाशातनाधिनयः पञ्चचत्वा. रिश द्वधो वोध्या, उक्तं च
आचार्य का विनय ३ उपाध्याय का विनय ४, स्थधिर का विनय ५, अलक्त विनय ६ गण का विनय ७ संघ का विनय ८, सांयोगिक का विनय ९ क्रिया विनय १० मतिज्ञान आदि पांच ज्ञानका विनय १५, इस प्रकार से अनाशातना विनय १५ प्रकार का कहा तीर्थंकर की अना शातना में एवं तीर्थंकर प्रतिपादित धर्म की अनाशसमा में जीव को प्रवृत्त रहना चाहिये ऐसा विचार कर जो जीव तीर्थकर एवं तीर्थ कर कथित धर्म की अनाशातना करने में लीन रहता है वह तीथें कर अनाशानना विनय एवं तीर्थ कर प्रतिपादित धर्म अनाशानमा विनय है, इग्नी प्रकार से अन्यत्र भी समझना चाहिये, तीर्थ कर धर्म आदि शब्दों का अर्थ सुगम है । समान समाचारी वाले जो साधुजन होते हैं ये सांभोगिक साधु हैं। आस्तिकता का नाम क्रिया है । इन्ही प्रन्द्रहों का अनाशातना की तरह अक्ति बहुसान भक्तिरूप प्रशंसा बहुमान करना १५, वर्णवाद-१५ ये दोनों भी अनाशातना रूप होने
मायाना निय, (४) उपाध्यायना विनय, (५) स्थविना विनय, (६) सना विनय, (७) ने विनय, (८) सधन विनय, (6) aana विनय, (१०) छिया विनय, (११ थी १५) भतिज्ञान माटे पांय ज्ञानना विनय.
તીર્થકરની અશાતના ન કરવી જોઈએ, અને તીર્થંકર પ્રરૂપિત ધર્મની અશાતના પણ કરવી જોઇએ નહીં, આ પ્રકારને વિચાર કરીને જે જીવ તીર્થકરની અનાશાતનામાં અને તીર્થકરની પ્રતિપાદિત ધર્મની અનાશતનામાં પ્રવૃત્ત રહે છે, એવા જીવને તીર્થકર અનાશાતના વિનય સંપન્ન કહે છે. એ જ પ્રમાણે બાકીના ૧૩ પ્રકારે વિષે પણ સમજવું. તીર્થકર, ધર્મ આદિ શબ્દનો અર્થ સુગમ છે સમાન સમાચારીવાળા જે સાધુઓ હોય છે. તેમને સાગિક સાધુઓ કહે છે. આતિકતાનું નામ કિયા છે. આ પંદર પ્રકારની અનાશાતનાની જેમ ભક્તિબહુમાન, એટલે કે ભક્તિ રૂપ બહુમાન કરવું તે