________________
सुधा टीका स्था०७ सू० २३ सप्तविधायुभेदनिरूपणम्
छाया-सप्तविधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा-पृथिवीकायिकाः १, अकायिकाः २, तेजस्कायिकाः ३, वायुकायिकाः ४, वनस्पतिकायिकाः ५,
सकायिकाः ६, अकायिकाः ७ अथवा-सप्तविधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथाकृष्णलेश्याः १ यावत् शुक्ललेश्याः ६ अलेश्याः ७ ॥ सू०२३ ॥
टीका-सत्तविहा' इत्यादि- व्याख्या सुगमा । नवरम्-सर्वजीवा:-सर्वे च ते जीवाश्चेति, संसारिणो मुक्ताश्चेत्यर्थः । अगायिका:-सिद्धा:-तेपां पड्विधकायव्यपदेयत्वाभावात् । अलेश्या:-सिद्धा अयोगिनो वेति ॥ सू० २३ । ___यह आयुभेद् कथंचित् समस्त जीवोंकी होता है इसलिये सूत्रकार अय जीवों में सप्तविधताका कथन करते हैं- "सत्तविहा सन्यजीवा पण्णत्ता" इत्यादि ।। सू० २३ ॥
टीकाथ-समस्त जीव सात प्रकारके कहे गये हैं-जैसे-पृथिवीका. यिक १, अप्कायिक २, तेजस्फायिक ३, वायुकायिक ४, वनस्पतिकायिक ५, त्रसकायिक ६, और अप्कायिक ७ अथवा-इस प्रकारसे भी जोव सात प्रकारके कहे गये हैं-कृष्णलेश्यावाले यावत् शुक्ल लेश्यावाले ६
और अलेग्यावाले ७ यहाँ "समस्त जीव" इस प्रकारके कथनले संसारी जीव और मुक्त जीव ये दोनों प्रकारके जीव गृहीत हो जाते हैं । अप्कायिकाले सिद्ध जीवों का ग्रहण हो जाता है-क्योंकि उनमें ६ प्रकारके कायका व्यपदेश नहीं होता है, इसी तरहसे अलेश्य पदसे इसका ग्रहण हो जाता है, अथवा अयोगियों का ग्रहण हो जाता है सू०२३
આ આયુર્ભેદ ક્યારેક સમસ્ત જમા હોય છે તેથી હવે સૂત્રકાર જીના સાત પ્રકારનું કથન કરે છે– ___" सत्तविहा सव्व जीवा पण्णता" याहि-(सू २३) ટીકાર્થ–સમસ્ત ના નીચે પ્રમાણે સાત પ્રકાર કહ્યા છે– (૧) પૃથ્વીકાયિક, (२) स , (३) यि, (४) वायुथिर, (५) वनस्पतिय(6) ત્રસકાયિક અને (૭) અકયિક અથવા જીના આ પ્રમાણે સ ત પ્રકાર ५५ हा छ-(1) वेश्यावाणा, (२) नीसवेश्यावा, (3) अपातवेश्या पा. (४) पातश्यात्राणा, (५) ५मलेश्यावा, (९) शुसवेश्यावाण! मन (७) मवेश्यावा
અહીં “સમસ્ત જી ” આ પ્રકારના કથન દ્વારા સાંસારી છે અને મુક્ત જીવોને ગ્રહણ કરવામાં આવ્યા છે સિદ્ધ જીવોને અયિક કહે છે. કારણ કે તેમનામાં ૬ પ્રકારના શરીરના સદૂભાવ હેતે નથી “અલેશ્ય આ પદ વડે સિદ્ધ જીવોને અથવા અગીઓને (મન, વચન અને કાયાના योगथी २डित ने) हय ४२वामा मा०या छ. ॥ सू. २३ ॥