________________
६११
म्यानातसूत्रे छाया-सप्तभिः स्थानरकगाढा दुप्पमा जानीयात् , यथा-अकाले वर्षति १, काले न वपति २, असाधयः पूज्यन्तं ३, साधनो न पूज्यन्त ४, गुरपु जनो मिथ्यापतिपन्न: ५, मनोदुःखिताः ६, वाग्दुःखिताः । सप्तभिः स्थाने रवगाढां सूपमा जानीयात्, तयथा-अकाले न वर्षति १, काले वर्पति २, असाधवो न पूज्यन्ते ३, साधवः पूज्यन्ते ४, गुरुपु जनः सम्यक् प्रतिपन्नः ५,' मनःमुग्विता ६, वाक्सुखिताः ७ ॥ सू० २१ ।।
टोका- 'सत्तर्हि ठाणेहि ' इत्यादि
सप्तभिः स्थानः कारणैः दुष्पमा दुप्पमकाल अगाठाम् अवतीर्णाम् उत्कर्षावस्थां प्राप्तां जानीयात् , तयथा-अकाले वर्पतीत्यादि । मुगमम् । नवरम्गुरुपु-मातापितृधर्माचार्येषु जनो-लोको मिथ्या मिथ्याभाव-विनयभ्रशं पतिपन्ना प्राप्तः । मनोदुःखिता-मनसो मनमा वा दुःखिता-दुखितत्वं दुःखकारित्वं वा मानस दु खमित्यर्थः । वाग्दुःखिताम्बाचिकं दुःखमित्यर्थः । तथा-सप्तभिः ___ "सत्तहिं टाणेहिं ओगाढं" इत्यादि । सू० २० ॥ टीकार्थ-दुप्पमकाल इन सात स्थानोंसे उत्कर्षावस्थावाला होता है। जैसेअकालमें वर्षा होना १, कालमें वर्षा नहीं होना २, अमाधुओं की पूजा ही होना ३, साधुओं की पूजा नहीं होना ४, गुरुजनों में मिथ्या भाव रखना ५, मनका दुःखित रहना ६, एवं वाचिक दुःखका होना ७ सुषमा काल इन सात स्थानों से उत्कर्षावस्थावाला होता है-जैसेअकाल में वृष्टिका नहीं होना १ समय पर घृष्टिका होना २, असाधुओंकी पूजा-सत्कार नहीं होना ३, साधुजनों की पूजो-सत्कार होना ४, गुरुजनों पर सच्चा भाव होना ५, मनको दुःखित नहीं होता ६, एवं - "सत्तहँ ठाणेहि ओगाढ " त्या:
ટીકાઈ-દુષમકાળ આ સાત સ્થ નોની અપેક્ષાએ ઉત્કર્ષાવસ્થાવાળો હોય છે(१) सारे ये य ाणे ( वर्षा ऋतुभ ) वर्षा यती नथी, (२) २५ वर्षा थाय छे. (३) मसाधुमानी पूत याय छ, (४) साधु मानी पूत थती.नया, ૫) ગુરુજનો પ્રત્યે મિશ્ય ભાવ વધતો જાય છે, (૬) મન સંતાપથી યુક્ત રહે છે અને (૭) વાચિક દુઃખને પણ સદ્ભાવ રહે છે. આ
સુષમકાળ આ સાત સ્થાની અપેક્ષાએ ઉત્કર્ષાવસ્થાવાળો હોય છે(1) मे वृष्टिना समाप (२) 1ि समये वृष्टिना समाय. (3) पिसा દુઓના પૂજાસત્કારને અભાવ, () સાધુઓના પૂજાસત્કારને સદૂભાવ, (૫) ગુરુજને પ્રત્યે સાચા ભાવને સદ્ભાવ (૬) માનસિક દુઃખને અભાવ અને