________________
सुधा टीका स्था० ७ सू० १४ सप्तस्वरनिरूपणम्
દઉં शुभस्वरविशेषैर्गीतमलङ्करोति तत्र ' अलङ्कृत '-नामको गुणः ३। व्यक्तम्यत्र गाने गायकोऽक्षरान् स्वरांश्च स्फुटतयोच्चारयति तत्र 'व्यक्त'-नामा गुणः १। अविघुष्टम्-विक्रोशनमिव यद् विस्तर भवति, तद् विघुष्टमुच्यते यत्र विधुष्टं न भवति तत्र ' अविघुष्ट , नामागुणो बोध्यः ५। मधुरस्त्ररम्-मधुमत्तकोकिलकलकाकलीवत् यत्र गाने गायकस्य मधुरः स्वरो भवति तत्र 'मधुर' नामा गुणः ६। समम्-तालवंशस्रादि समनुगतो यत्र स्वरो भवति तत्र 'सम' नामको गुगः ७) सुललितम्-स्वरघोलना प्रकारेण शुद्धातिशयेन, शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वा ललतीव यत् तत् सुललितम्-सुकुमारमित्यर्थः । अयं च गेयस्याष्टमो गुणः ८। एते पूर्णादि मुललितान्ता अष्ट गुणा गेयस्य भवन्ति । गाता है, वह गीत रक्त नामक गुण ले अलंकृत होता है २, गायक जिस गीतको स्फुट स्वर विशेपासे अलंकृत करता हुआ गाता है, वह गीत अलंकृत गुणसे युक्त कहा गया है ३, जिस गीत को गायक गाने वाला अक्षरोंको एवं स्वरोको स्फुट रूपसे उच्चारित करता हुओगाताहै, वह गीत व्यक्त गुणवाला होताहै, जो गीत चिल्लाने की जैसी आवाजसे विस्वर हुआ होकर गानेवालेके द्वारा गाया जाताहै,वह नीत विघुष्ट कहलाताहै-जो विघुष्ट नहीं होताहै, वह अविघुष्ट गुणवाला भीत होताहै, जिस गीतमें मधुमत्त कोकिल की कलकाकली की तरह गायकका मधुर स्वर होना है, वह गीत सम गुणवाला कहा गया है, जो गीत स्वर घोलनाके प्रकारसे एवं स्पर्शन द्वारा श्रोत्रेन्द्रियको सुखोत्पादनले, कीडा जैली करता है, वह गीत सुललित है-तुझुमार है, यह गीतका आठवां गुण है, ये आठ । . (3) गाय रे तन युट (२५८ ) २१२विशेष! 43 म त शन ગાય છે તે ગીતને “અલંકૃત ” ગુણથી યુકત ગીત માનવામાં આવે છે.
(४) सक्ष। मने २१शना शुट (२५) स्याणपूर गाय गीत गाय छे, ते तर '' गुगवाणु ४९ छे.
(૫) જે ગીત ગાયક દ્વારા ચિચિયારી જેવા અવાજે વિરવર થઈને ગવાય છે તે ગીતને વિધષ્ટ કહે છે
(6)२ गत विधष्ट डातुं नथी तर भविष्ट गुणुवागु छे.
(૭) જે ગીત મસ્ત કેયેલના જેવા ગાયકના મધુર સ્વર વડે ગવાતું હોય છે તે ગીતને સમગુણાળું કહે છે. ' - (૮) જે ગીતમાં ઘુ ટાઈ ઘુંટાઈને સ્વર આવતે હેય, અને શબ્દના સ્પર્શ દ્વારા શ્રોત્રેન્દ્રિયને સુખ પ્રાપ્ત થતું હોય, જાણે કે સૂર કેઈ કીડા ખેલી રહ્યો હોય એવું અનુભવ જે ગીતમાં થતું હોય છે તે ગીતને સુલલિત