________________
६०७
सुधा का स्था० ७ सू० १४ सप्तस्वरनिरूपणम् सकया पागया चेव, दुहा भणिईओ आहिया । सरमंडलन्मि गिजंते, पसत्था इसिभासिया ॥ २८ ॥ केसी गायइ महुरं ?, केप्ली गायइ खरं च रुक्खं च । केसी गायइ चउर ?, केसि विलंबं ? दुतं केसी ॥२९॥ विस्सरं पुण केरिसी ? ॥ सामा गायइ महुरं, काली गायइ खरं च रुक्खं च। गोरी गायइ च उरं, काण विलंवं दुतं च अंधा ॥३०॥ विस्तरं पुण पिंगला ॥ तंतिसमं तालसमं, पादसमं लयसमं गहसमं च । नीससिऊ ससियसमं, संचारसमं सरा लत्त ॥ ३१ ॥ सत्त सरा य तओ गामा, मुच्छणा एगवीसई। ताणा एगूण पण्णासा, समत्तं सरमंडलं ॥ ३२ ॥ इइ सरमंडलं समत्तं ॥ सू० १४ ॥ छाया-सप्त स्वराः प्रज्ञप्ताः, तद्यथा--
षड्ज ऋषभो गान्धारो मध्यमः पञ्चमः स्वरः।
धैवतश्चैव निषादः स्वराः सप्त व्याख्याताः॥१॥ एतेषां खलु सप्तानां स्वराणां सप्त स्वरस्थानानि प्रज्ञप्तानि, तद्यथा
षड्जं तु अग्रजिह्वया, उरसा ऋषभं स्वरम् । कण्ठोद्गतेन गान्धारं, मध्यजिह्वया मध्यमम् ॥ २ ॥ नासया पञ्चमं ब्रूयाद् दन्तोष्ठेन च धैवतम् ।
मूर्ना च निषाद, स्वरस्थानानि व्याख्यावानि ॥३॥ सप्त स्वरा जीवनिश्रिताः प्रज्ञप्ताः, तद्यथा--
षड्जं रौति मयूरः, कुक्कुटः ऋपमं स्वरम् ।। इंसो नदति गान्धार, मध्यमं तु गवेलकाः ॥४॥ अथ कुसुमसंभवे काले, कोकिलाः पञ्चमं स्वरम् । पष्टुं च सारसाः क्रौञ्चाः, निषादं सप्तमं गताः ॥५॥