SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सुधा का स्था०५ उ०२ सू०९ कियास्थाननिरूपणम् ४१ ३। पंच किरियाओ पण्णत्ताओ, तं जहा-सत्थिया १ आणव. णिया २ वेयारणिया ३ अणासोगवत्तिया ४ अणवखवत्तिया, ६, एवं जाव वेसाणियाणं ४। पंच किरियाओ पण्णताओ, 'तं जहा-पेज्जवत्तिया १ दोमबत्तिया २ पओगकिरिया ३ समुदाणकिरिया ४ इरियावहिया ६, एवं मणुस्साणवि । सेसाणं नस्थि ६ ॥ सू० ९॥ छाया–पञ्च क्रियाः प्रज्ञप्ताः तद्यथा-आरम्भिकी १, पारिग्रहिकी २, माया प्रत्यया ३, अप्रन्याख्यानपत्यया ४ मिथ्यादर्शनप्रत्यया ५ मिथ्याष्टिकानां नैरयिकाणां पञ्च क्रियाः प्रज्ञप्ताः, तद्यथा आरम्भिकी १ यावद मिथ्यादर्शनप्रत्यया ५। एवं सर्वेषां निरन्तरं यावद् मिथ्यादृष्टिकानां वैमानिकानाम् । नवरं विकले. न्द्रिया मिथ्यादृष्टयो न भण्यन्ते, शेषं तथैव ॥१॥ पञ्च क्रियाः प्रज्ञप्ताः, तद्यथा-कायिकी १ आधिकरणिकी २, प्राद्वेपिकी ३ पारितापनिकी ४ प्राणा. तिपातक्रिया दा नैरयिकाणां पञ्च, एवमेव निरन्तरं यावद् वैमानिकानाम् २॥ पञ्च क्रियाः प्रज्ञप्ताः, तद्यथा-दृष्टिका १ पृष्टिका २ प्रातीत्यिका ३ सामन्तोपनिपातिकी ४ स्वाहस्तिकी ५। एवं नैरयिकाणां यावद् वैमानिकानाम् ३ पञ्च कियाः प्रज्ञप्ताः, तद्यथा-नैष्टिकी १ आज्ञापनिका २, बैदारणिका ३ अनाभोगप्रत्यया ४ अनवकाशामत्यया ५। एवं यावद् वैमानिकानाम् ४। पञ्च क्रियाः प्राप्ताः तद्यथा-प्रेमपत्यया १ उपप्रत्यया २ प्रयोगक्रिया ३ समुदानक्रिया ४ ऐर्यापथीकी ५। एवं मनुष्याणामपि । शेपाणां नास्ति ५॥ सू०१॥ टीका-पंच किरियाओ' इत्यादिक्रियाः करणानि क्रिया:-कर्मबन्धकारणीभूवचेष्टा इत्यर्थ, ताहि पञ्च प्रज्ञप्ता । पञ्च संख्यकन्यमेवाइ-'आरम्भिकी' इत्यादि । तत्र-आरम्भिकी-आ अय सूत्रकार आस्रव विशेषरूप क्रिया स्थानोंकी प्ररूपणा करते हैं 'पंच किरियाओ पण्णताओ इत्यादि सूत्र ९॥ टीकार्थ-कर्मयन्ध कारणभूत जो चेधा विशेष हैं, वे क्रियाएँ हैं, ये क्रियाएँ હવે સૂત્રકાર આસ્રવવિશેષ રૂપ ક્રિયા સ્થાનની પ્રરૂપણ કરે છે. -" च किरियाओ पण्णत्तोश्रो" त्याह-- કર્મબન્ધનમાં કારણભૂત જે ચેષ્ટાવિશે હોય છે, તેમને ફ્લિાઓ કહે स्था-६
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy