________________
सुंघा टीका स्था०७ सू०१२ सप्तविधमूलगोत्रनिरूपणम् ___५७१ मस्यापत्यानि, तत्र क्षत्रिया.-शुनिसुव्रतनेमिनाथौ जिनौ, रामलक्ष्मणर्जाः बलदेववासुदेवाः, ब्राह्मणाश्च-इन्द्रभूत्यादयस्त्रयो गणधरा वज्रस्वामी चैते गौतमगोत्रीयाः तथा-वत्सा:-वत्सस्यापत्यानि शय्याभवादयः । कौत्सा शिवथूत्यादयः-'कोच्छं सिवइंपिय ' इतिवचनात् । एवं कौशिका पडुलूकादयः । माण्डव्या मण्डोरपत्यानि । वाशिष्ठा-वशिष्ठस्यापत्यानि-पष्ठगणधरायसुह. स्त्यादयः। तत्र काश्यपादिषु सप्तसु मूलगोत्रेषु प्रत्येक गोत्रं सप्तविधम् । तत्रं ये काश्यपशब्दव्यपदेश्यत्वेन विवक्षितास्ते काश्यपा उच्यन्ते । ये तु काश्यप गोत्रोत्पन्नशाण्डिल्यादि पुरुषापत्यानि ते शाण्डिल्यादय उच्यन्ते । एवं गौतमादि विषयेऽपि बोध्यम् । । सू० १२ ॥ भी समझना चाहिये, गौतमके जो अपत्य-लन्तान हैं वे गौतम हैं। मुनिसवत एवं नेमिनाथ ये दो जिन राम लक्षमणको छोड़कर बलदेव
और वासुदेव ये क्षत्रिय, इन्द्रभूति आदि तीन गणधर एवं वज्रस्वामी , ये व्राह्मण, गौतम गोत्रीय हैं।
तथा-वत्सके अपत्य शय्यंभव आदि वत्स हैं। "कोच्छं सिवभूई पिय" इस वचन के अनुसार शिवभूति आदि कौत्स हैं। षटू उलूक आदि कौशिक हैं। सडकके अपत्य माण्डव्य हैं। छठे गणधर और आर्य सुहस्ती आदि वशिष्ठ के अपत्य होनेसे वाशिष्ठ हैं। इन सात मूल गोत्र में से प्रत्येक सूलगोत्र सात प्रकारका कहा गया है। जो" का. श्यप" इस शब्दसे विवक्षित होते हैं वे काश्यप कहलाते हैं और जो काश्यप गोत्रमें उत्पन्न शाण्डिल्य आदि कहलाते हैं। इसी तरह का कथनं गौतम आदिके विषय में भी जानना चाहिये। ॥ सूत्र १२॥ - ગૌતમના જે સંતાને છે તેમને ગૌતમ કહે છે મુનિસુવ્રત અને નેમિનાથ ભગવાન, રામલક્ષ્મણ સિવાયના બળદેવ અને વાસુદેવ વગેરે ક્ષત્રિય, ઇન્દ્રભૂતિ આદિ ત્રણ ગણધર અને વાસ્વામી વગેરે બ્રાહ્મણે, 'गौतम गोत्रीय ता.
शयस माह पसना सताने.ने वत्सगोत्रीय ४३ छ. " कोच्छ सिव भूई पि य" मा ४थन अनुसार शिवभूति महिने औत्स मेत्रीय ४ छ. પં ઉલૂક આદિ કૌશિક ગોત્રીય હતા મડુકના સંતાનને માંડવ્ય કહે છે છઠ્ઠા ગણધર અને આર્ય સહસ્તી આદિ વશિષ્ઠના સંતાન હોવાથી તેમને વાશિષો કહે છે. આ સાત મૂલગેત્ર છે. પ્રત્યેક ગેત્રના સાત પ્રકારે પડે છે. જેઓ “કાશ્યપ” આ શબ્દથી વિવક્ષિત થાય છે, તેમને કાશ્યપે કહે છે, અને જેઓ કાશ્યપ ગેત્રમાં ઉત્પન્ન થયેલા શ ડિલ્યના સાનેને શાંડિલ્ય કહે છે 'मेर प्राप्तुं ४थन गोतम 6 व प सभ देवु: ॥ सू. १२ ॥