________________
सुपा टीका स्था०७ १०७ पादरवायुकायस्वरूपनिरूपणम् रत्नप्रभा शर्करप्रभा'-इत्यादीनि सप्त । ननु नामगोत्रयोः को भेवः ? इति घेत आह-अन्वर्थ गोत्रं, तद्भिन्नं तु नासेति ॥ सू०६॥ . १. अवकाशान्तराणि च सप्तेति पूर्वमुक्तम् , तेषु च वादरा वायवो वियन्ते इति तान् मरूपयितुमाह
मूलम्--सत्तविहा बायरवाउकाइया पण्णत्ता, तं जहापाईणवाए १, पडीणवाए २, दाहिणवाए ३, उदीणवाए हैं, उवाए ५, अहोवाए ६, विदिसवाए ७ ॥ सू० ७॥ . · : छाया-सप्तविधाः बादरवायुकायिकाः प्राप्ताः, तद्यथा-ग्राचीनवातः १, प्रतीचीनवातः २, दक्षिणवातः ३, उदीचीनवातः ४, वातः ५ ,अधोवातः ६, विदिग्वातः ७ ॥ सू० ७॥ इत्यादि सात हैं । तथा-रत्नप्रभा शर्करा प्रभा इत्यादि सात गोत्र हैं। 'अन्वर्थ गोत्र होता है, और इससे भिन्न नाम होता है । सू०६। .
अवकाशान्तर ७ जो कहे हैं, उनमें धादर वायुकाय होते हैं:-अतः सूत्रकार उनकी प्ररूपणा करते हैं
" सत्तविहा बायरवाउकाइया पण्णत्ता" इत्यादि सू०७॥ . टीकार्थ-चादर वायुकायिक सात प्रकारके कहे गयेहैं, जैसे-प्राचीन वात (पूर्वका वायु) १ प्रतीचीन वात (पश्चिमका वायु ) २ दक्षिण वात ३, 'उदीचीन वात (उत्तरका वायु) ४, उर्व वात (ऊपरका वायु) ५, अधोपात (नीचेका वायु) ६, और विदिग्वात (विदिशाका वायु) ७, इसकी - તે પૃથ્વીનાં ઘર્મા, વંશા, શૈલા ઈત્યાદિ સાત નામ છે. તથા તેમના __ नमा, २४२२मा Uया सात गात्र छे. मात्र अन्य (म प्रभार) __ डाय छ भने तनाथ लिन्न नाम डाय छ. ॥ सू. ६॥ * જે સાત અવકાશાન્તરે કહ્યા છે, તેમાં બાદર વાયુકાયિકે રહેલાં હોય છે, તેથી હવે સૂત્રકાર તેમની પ્રરૂપણ કરે છે
“सचविहा बायरवाउकाइया पण्णत्ता" त्यालટીકાર્થ–બાદર વાયુકાયિક સાત કહ્યાં છે તે નીચે પ્રમાણે છે–(૧) પ્રાચીનવાત ( पाय), (२) प्रतीयानात (पश्चिमी वायु), (3) क्षियपात, (४) • यीनपात (उत्तरन वायु), (५) Stand, ७५२ने वायु(6) मापात (नायना .पायु), (७) Gld (GMAIL वायु) l पानी व्याभ्या सुगम छे.
स्था०-७२