________________
५०२ ,
स्थानागसूत्रे शतिविधेषु सान्निपातिकभेदेषु पञ्चदश अविरुद्धा भवन्ति । ते चेत्थम् - " उदय खोवसमिए, परिणामिक्केत गइचउक्के वि।
खय जोगेण वि चउरो, तयभावे उबसमेणं पि ॥ १ ॥ उपसम सेढी एको केवलिणो वि य तहेव सिद्धस्ल ।
अविरुद्ध संनिवाइय, भेया एमेव पंचदस ॥ २ ॥ छाया-औदयिकः क्षयोपशमिकः पारिणामिकः एकैको गतिचतुष्केऽपि ।
क्षययोगेनापि चत्वारस्तभावे उपशमेनापि ॥ १ ॥ उपशमश्रेण्यामेकः केवलिनोऽपि च तथैव सिद्धस्य ।
अविरुद्ध सान्निपातिक भेदा एवमेव ॥ २ ॥ इति ॥ अयं भावः-ौदायिकक्ष पोपशमिकपारिणामिकेति त्रिकसंयोगनिष्पन्न: सान्निपातिको भावो गति चतुष्केऽपि नारकतियङ्नरामरलक्षणो गतिचतुष्टयेऽपि एकैको भवति । तत्र नारकगतिमाश्रित्य-औदयिको नारकत्व, क्षयोपशमिक इन्द्रियाणि, पारिणामिको जीवत्वमिनि एको भेदः । एवं तियनरामरानाश्रित्य त्रयो भेदाः । इति चत्वारो भेदाः । ४ । तथा-औदयिक-क्षयोपशमिक-सायिकपांच के संयोगमें १ भंग होता है, इन २६ प्रकार के सांनिपानिक भेदों में पन्द्रह भेद अविरुद्ध होते हैं वे इस प्रकार से है--
" उदय खोवसमिए” इत्यादि ।
इन दोनों गाथाओंका भाव ऐसा है-औयिक क्षायोरशमिक और पारिणामिक-इन तीन के संयोगले निष्पन्न सोनिपातिक भाष नारक, तिर्यच, मनुष्य और देव इन चार गलियों में एकर होताहै, जैले नरकगतिको आजीवत्व (जहांतक रहे) यह पारिणामिक भार है, यह एक भेद है, इसी तरह से तिर्यञ्च गतिमें मनुष्यगतिमें और देवमतिको आश्रित करके तीन भेद कह लेना चाहिये इस प्रकारसे चारों गतियोंमें एक २ गतिको अपेक्षा ये निक संयोग में ४ चार भेद होते हैं। तथा औदायिक છે આ ૨૬ પ્રકારના સાન્નિપાતિક ભેદમાં ૧૫ ભેઃ અવિરૂદ્ધ હોય છે. તે नीय प्रभाव छ, “ उदइय खओवसमिए " त्याल
આ બને ગાથાઓને ભાવાર્થ નીચે પ્રમાણે છે–દયિક, ક્ષપશ-- મિક અને પરિણબિક, આ ત્રણ ભ વના સંગથી નિષ્પન્ન સાન્નિપાતિક ભાવ નારક, તિર્થચ, મનુષ્ય અને દેવ આ ચાર ગતિઓમાં એક એક હોય છે. જેમકે નરક ગતિમાં આજીવવ પારિણબિક ભાવ છે. આ એક ભેદ થ. એ જ પ્રમાણે તિર્યં ચ ગતિમાં, મનુષ્ય ગતિમાં અને દેવ ગતિમાં પણ એક એક ગતિની અપેક્ષાએ ત્રિક સંગમાં ચાર ભેદ થાય છે. તથા દયિક,