________________
सुधा टीका स्था. ६ ख ६० प्रश्नस्य पचिधत्व निरूपणम्
छाया - सामान्याद् विशेपोऽन्योऽनन्यो वा भवति यदि अन्यः । स नास्ति खपुष्पमिव नान्यः सामान्यमेव सः ॥ १ ॥ इति । अयं भावः - सामान्याद् = धर्माद विशेषः = धर्मी अन्यो भवति अनन्यो वा ? यदि अन्यो भवति तदा स खपुष्पमित्र नास्ति । अथ अनन्यो भवति तदा स 'सामान्यमेव भवतीति । एवंरूपो व्युद्ग्रहमो भवतीति द्वितीयः प्रश्नः । २ । अनुयोगि-अनुयोगो=व्याख्यानं प्ररूपणेति यावत् स यत्रारित तत् । अनुयोगार्थं क्रियमाणः प्रश्न इत्यर्थः । यथा - सौधर्मकल्पिक देवानामुपपातविषये प्रश्न:'सोहम्मपदेवाणं भंते ! केवइयं कालं विरहिया उववारणं पण्णत्ता' इति । इति तृतीयः प्रश्नः ३ । अनुलोमम्-पराननुकूलयितुं यः प्रश्नः क्रियते सः । यथा
1
-
व्याख्यान या प्ररूपणाका
भाव ऐसा है - सामान्य से- धर्म से विशेष-धर्मी भिन्न है-या अभिन्न है ? यदि धर्म से धर्मो भिन्न है, तो वह आकाशपुष्पकी तरह नहीं है, और यदि वह उससे अभिन्न है, तो वह सामान्य-धर्म ही हो जावेगा विशेष धर्मी नहीं होगा ? व्युद्ग्रह प्रश्न ऐसा होता है २ अनुयोगी अनुयोग नाम हैं, यह जिसमें होती है, वह अनुयोगी है, अनुयोग के लिये किया गया प्रश्न अनुयोगी प्रश्न है जैसे सौधर्म कल्पिक देवोंसे उपपातके विषय में ऐसा प्रश्न किया गया है - " सोह ! केवइयं कालं विरहिया उबवाएणं पण्णत्ता हे भदन्त ! सौधर्मकल्प के देवोंका उपपात से विरह कितने कालका कहा गया है ३। अनुलोम-दूसरोंको अनुकूल करनेके लिये जो प्रश्न किया "" સામાન્ય ધર્મની અપેક્ષાએ વિશેષ-ધર્મી ભિન્ન છે કે અભિન્ન છે? જો ધમ કરતાં ધર્મી ભિન્ન હાય તા તે આકાશકુસુમ સમાન નથી જો તે તેનાથી અભિન્ન હૈાય તે તે સામાન્ય ધર્મ જ થઈ જશે-વિશેષ-ધર્માં થશે નહીં ” આ યુગૃહે પ્રશ્નનુ' દૃષ્ટાંત છે.
"
देवा
प्रश्न
(૩) અનુચેાગી પ્રશ્ન—વ્યાખ્યાન અથવા પ્રરૂપણાનું નામ અનુયાગ છે. તે જેમાં થાય છે તે અનુયાગી છે. અનુયાગને માટે પૂછાયેલા પ્રશ્નને અનુચેગી પ્રશ્ન કહે છે. જેમકે સૌધમ કલ્પના દેવાના ઉપપાતના વિષયમાં એવે प्रश्न पूछवासां भाव्यो छे " सोहम्मकप्पदेवाणं भंते । केवइयं कालं विरहिया उबवापणं पण्पात्ता ? ” हे लगवन् ! सौधर्म अपना देवाना उपयातना विर કેટલા કાળના કહ્યો છે ?
૩૭૨
-
(૪)અનુલે!મ પ્રશ્ન—અન્યને અનુકૂળ કરવાને માટે જે પ્રશ્ન કરવામાં આવે हे ते प्रश्नने अनुसोस प्रश्न छे, प्रेम " कुशलं भवताम् " त्याहि,