________________
४४६,
स्थानाङ्गसूत्रे अयं रत्नाधिको नपुंसकः । अत्र आचार्य क्षुल्लकयोः प्रश्नोत्तररूपं गायाद्वयमाहगाथा-तइउत्ति कहं जाणसि १, दिहा णियया से तेहि मे वुत्तो ।
वट्टइ तइओ तुझं पयावेउं मम वि संका ॥१॥ दीसह य पाडिख्वं, ठिय चंकमिय सरीरभासाहि ।
बहुसो अपुरिस वयणे, सवित्थरारोवणं कुज्जा ॥ २ ॥ __ छाया-तृतीय इति कथं जानासि ? दृष्टा निज का अस्य तैम उक्तम् ।
वर्तते तृतीयो युष्माकं पत्रानयितुं ममापि शङ्का । ॥१॥ दृश्यते च प्रतिरूपं स्थितचङ्गमितशरीरभाषाभिः । बहुशः अपुरुषवचने सविस्तरारोपणां कुर्यात् ।। २ ॥ अयमर्थः-'अयं रत्नाधिको नपुंसकः' इति ब्रुवाणं क्षुल्लकमाचार्यः पृच्छति'अयं तृतीयः-तृतीया प्रकृतिः-नपुंसकः' इति कथ जानासि ! एवमाचार्यण, पृष्टः क्षुल्लकः प्राह-मया अस्य-रत्नाधिकस्य निजकाः कुटुम्चिनः दृष्टाः । तैः मे= मम उक्तम् यत्-'तृतीयो-नपुंसको युष्माकं प्रवाजयितुं वर्तते कल्पते किम् ?' इति । ' किं भवन्तो नपुंसकमपि प्रत्राजयन्ति' इति रत्नाधिरुस्णस्य सांसारिकलगा हे भदन्त ! यह रत्नाधिक नपुंसक है। इस विषय में आचार्य और क्षुल्लकका प्रश्नोत्तर रूप संबाद इस प्रकारसे है
" तहउत्ति कहं जाणासि ?" इत्यादि ।
"रत्नाधिक नपुंलक है " इस प्रकार से कहनेवाले क्षुल्लकले आचाधने पूछा यह " तृतीय प्रकृतिवाला है-नपुंसक है" यह तुमने कैसे जाना तय क्षुल्लकने आचार्य से कहा-महाराज | मैंने इसके कुटुम्बीजन देखे हैं, सो उन्होंने मुझसे पूछा-कि मया तुम नपुंसकको भी दीक्षित करते हो ? मैने कहा नपुंलकको दीक्षा लेनेका अधिकार ही હતું. ત્યાંથી પાછા ફરીને તેણે આચાર્ય પાસે જઈને આ પ્રમાણે કહ્યું--
" मावन् ! ! २नाधि (गुरु दीक्षा पर्यायवाणा साधु) नघुस છે આ વિષયને અનુલક્ષીને તે આચાર્ય અને સુલ્લકને સંવાદ નીચે प्रभारी समायो. " तइउत्ति कहं जाणासि " या- '
આચાર તે ક્ષુલ્લકને એ પ્રશ્ન કર્યો કે “તમે એ કેવી રીતે જાણું तीय प्रतिवाणी (नस) छ १ | | ક્ષુલ્લકને જવાબ–“હે ગુરુદેવ! મને તેમના કુટુંબીજને મળ્યા
હતા, તેઓ મને પૂછતાં હતાં કે શું તમે નપુંસકને પણ દીક્ષા આપે છે ખરાં? મેં તેમને એ જવાબ આપે હતું કે નપુંસકને દીક્ષા લેવાને