________________
४१८
स्थानानने तिन्यो महानयः ८, तस्यैत्रोतरदिग्पतियो महानघः ९, जम्मन्दरपूर्वदिनतिन्याः सीताया महानद्या उपगकूवर्तिन्योऽन्तग्नयः १०, जम्बूमन्दर पश्चिमदिग्वर्तिन्यः सीतोदा महानद्या उपयलवत्तिन्योऽन्तरनधश्च पड्भिः पडभिः स्थानरुक्ताः ११॥ यथा जम्बूद्वीपेऽमयूम्यादयः प्रोक्तास्तथैव धातकी खण्ड छीपस्य पौररत्याई ११ पाचात्याढे च ११, पुष्करबरठ्ठीपार्द्धम्यापि पौरस्त्या? ११, पाश्चात्त्याः च ११ विज्ञयाः । एवं सर्वसंकलगया पञ्च पञ्चाशत् (५५) सूत्राणि जातानीति ॥ सु० ४९ ॥ अनन्तरोक्तक्षेत्राणि तु कालविशिष्टानि भवन्तीति कालविशेपानाह
मूलम् छ उऊ पण्णता, तं जहा-पाउसे १, वरिलारत्ते २, सरए ३, हेमंते ४, वसंते ५, गिम्हे.६॥ १॥ छ ओमरता पण्णता, तं जहा-तइए पवे १, सत्तमे पचे २, एकारसने पव्वे ३, पारसमे पव्वे ४, एगणवीलइसे पच्चे , ५ तेवीसइमे पव्वे ६।२। छ अइरत्ता पण्णत्ता, तं जहा- चउत्थे पचे १, अट्ठमे पल्वे २, वालसमे पवे ३, सोलसमे पव्वे ४, वीसइमे पव्वे ५ चउवीसइले पत्रे ६ । ३॥ सू० ५० ॥ उत्तरकुरु । नदियां एवं यावद् अन्तर नदियाँ यह सय कथन यहां ऊपर सूत्र में जम्बूद्रीपके प्रकरण जैसा किया गयाहै, वैसा कर लेना चाहिये२२ इसी तरह का कथन पुष्करबर श्रीपाई के पाश्चात्याई में पश्चिमार्ध भी कर लेनाचाहिये थे ५५ स्त्र इस प्रकार से हुए हैं, कि जम्बूद्वीप सम्बन्धी ११ धातकीखण्ड दीपके पौरस्त्याई के ११ ग्यारह इस पाश्चात्याईके ११ ग्यारह पुष्कर वरद्वीपार्धक पौरस्त्याधके ११ और पाश्चात्यार्धके ११ इस प्रकार ये सब मिलकर ५५ हो जाते हैं ।। स्मृ० ४९ ।। ત્યારબાદ અન્તરનદીઓ સુધીના સૂત્રોનું કથન ઉપર મુજબ જ કરવું જોઈએ. આ રીતે ધાતકીખંડના પૂર્વાર્ધ વિષયક ૧૧ સૂત્રે જંબુદ્વિપના ૧૧ સૂત્રો જેવાં જ બનશે. એ જ પ્રમાણે ધાતકીખંડના પશ્ચિમાર્ધને પણ ૧૧ સૂત્ર બનશે. એ જ પ્રમાણે પુષ્કરવર કીપાઈના પૂર્વાર્ધના ૧૧ અને પશ્ચિમાર્થના ૧૧ સૂત્ર મળીને કુલ પપ સૂત્ર બની જાય છે ! સૂ. ૪ |