________________
सुधा टीका स्था०६ सू० ४९ मनुष्यक्षेत्रगतवस्तुनिरूपणम् पौरस्त्ये खलु सीताया महानद्या उभयकूले पट अन्तरनयः प्रज्ञप्ताः, तद्यथाग्राहावती १, हृदावती २, पङ्कपती ३, तप्तबला ४, मतजला ५, उन्मत्तजला ६ १० जम्बूमन्दरपाश्चात्ये खलु सीतोदाया महानद्या उभयकूले पट अन्तरनध: प्रज्ञप्ताः, तद्यथा-क्षीरोदा १, सिंहस्रोता: २, अन्तर्वाहिनी ३, ऊर्मिमालिनी ४, फेनमालिनी ५, गम्भीरमालिनी ६ ।११। धातको खण्ड पौरस्त्याः खलु घट अकर्मभूमयः प्रज्ञप्ताः तद्यथा-हैमवतम् १, एवं यथा जस्बूद्वीपे द्वीपे तथा । नधो यावत् अन्तर नद्यः। २२, यावन् पुष्फरवरद्वीपार्द्ध पाश्चात्त्यार्ते भणितव्यम् ५५.४९
टीका-'जंबुद्दीवे दीवे ' इत्यादि
जम्बूद्वीपस्था अर्मभूमयः पभिः स्थानरुक्ताः ॥१। एवमेव वर्षाणि २, वर्षधरपर्वताः ३, जम्बूमन्दरस्य दक्षिणदिग्वर्तिनः कूटाः ४, तस्यैव उत्तरदिग्वर्तिनः कूटाः ५, महादाः ६, तत्रस्था देवताः ७, जम्बूमन्दरस्य दक्षिणदिग्त्र नदियां कही गई हैं-जैसे-नरकान्ता १ नारीकान्ता २ सुवर्णकूला ३ रुक्मकूला ४ रक्ता ५ और रक्तवती ६ जम्बूद्वीपके मन्दर पर्वतकी पूर्व दिशामें सीता महानदीके दोनों तट पर छ अन्तर नदियां कही गई हैं-जैसे-ग्रहावती १ हदावती २ पड़पती ३ तप्तजला ४ मराजला ५ और उन्मत्तजला ६ (१०)
जम्बूद्वीपके मन्दर पर्वतको पश्चिम दिशामें सीतोदामहानदीके दोनों तटपर छह ६ अन्तर नदियों कही गई हैं-जैसे-क्षीरोदा १ सिंहस्रोतारे अन्तर्वाहिनी३ अनिमालिनी फेनमालिनी और गम्भीरमालिनी६(११)
धातकीखण्डके पौरस्त्यार्द्ध में (पूर्वाधिमें) ६ अकर्मभूतियां कही गई हैंजैसे-हैमवत १ हैरण्यवन २ हरिवर्ण ३ रम्यमवर्ष ४ देवकुरु ५ और नहीमा ४ी छ–(१) न२४-ता, (२) नारीtral, (3) सुवा , (४) भya, (५) २४ता मते (6) २४तवती ॥८॥
જબૂઢીપના મન્દર પર્વતની પૂર્વ દિશા માં સીતા મહાનદીના બને તટ ५२ छ मन्त२नहीसा ही छे--(१) अडापती, (२) हाती, (3) ५४वती, (४) तHiran, (५) भत्ता मने (6) उन्मत्तran. ॥ १० ॥
જબૂદ્વીપના મન્દર પર્વતની પશ્ચિમ દિશામાં સીદા મહાનદીના બને तट ५२ छ भनी । डी--(१) क्षीही. (२) सिंडसोता, (3) मन्त. वाहिनी, (6) अभिभासीनी, (५) ३नमालिनी मने (6) भीरमालिनी ११॥
धातडीमना पूभि छ ५४ भूमिमा ४ी छे--(१) डेभपत, (२) १२९यक्त, (3) हरिवषः, (४) २भ्य वर्ष, (५) ४२ मन (6) उत्तररु. स्था०-५३