________________
स्थानामस्त्र मनुजा मुरायार-देवः सहिता मनुजाः सदेवमनुनाः, ते च असुराश्च यस्यां सा तथा, तस्यां-देवमनुजासुरसहितायां परिपदि-मायाम् अपराजितानां पराजयममाप्त-- वतां वादिनांबादक णां पट् शतात्मिका सम्पदभूदिति । तथा-वासुपूज्योऽईन्खलु षट्शातसंख्यकः पुरुषैः सह मुण्डो भूत्वाऽगारात् अनगारिता प्रजित इति । तथा-चन्द्रप्रभोऽहंन खलु पष्मासाद यावत् छत्रस्थावस्थापामतिष्ठदिति ।मु० ४७।
पूर्वमने 'छमस्था' इत्युक्तम्, छमस्थश्चेन्द्रियोपयोगवान् भवतीतीन्द्रियप्रत्यासत्या त्रीन्द्रियाश्रितं संयममसंयमं चाह
, मूलम्-तेइंदिया जीवा णं असमारभमाणस छबिहे संजमे कजइ, तं जहा-घाणासयाओ सोक्खाओ अववरावेत्ता, भवइ. १, घाणमएणं दुक्खेणं असंजोएत्ता भवइ २। जिन्भामयाओ सोक्खाओ' अक्रोवेता भवइ ३, जिभामएणं दुक्खेंणं असंजोएत्ता सवइ । एवं चेव फासामयाओं वि॥६॥ तेइंदिया जीवा ण समारममाणरल छविहे. असं जमे कन्जद, तं. जहाघाणामयाओ सोक्खाओ ववरोवेत्ता भवइ १, घाणामएणं दुखणं संजोएत्ता भवइ २, जाच फासामएणं दुक्खेंणं संजोंएत्ता भवइ ३ ॥ सू० ४८॥
. " , "पासस्स णं अरहओ पुरिसादाणीयस्स" इत्यादि सूत्र ४७ ॥ ...
पुरुपश्रेष्ठ पार्श्वनाथ अर्हन्तकी देवों मनुजों एवं असुरोंसे सहित परिषदामें अपराजित अन्य प्रतिवादियों द्वारा अजेयवादियों की सम्पत्ति रूप संख्या ६०० थी वासुपूज्य भामान ६०० पुरुषों के साथ सुंडित होकर अगारावस्था अनगारावस्थाई प्रत्रजित हुए थे। चन्द्रप्रभ भगवान् ६ महीना तक छमस्थावस्थामें रहे थे । सू० ४७ ॥
" पासस्स 0 अरहो पुरिसादागीयस्ख" याह। पुरुषश्रेष्ठ पावनाय मई तनी हेवी, मनुष्योगने, असुशथा, युत પરિષદમાં અન્ય પ્રતિવાદીઓ દ્વારા અજેય એવા વાદીઓ રૂપ શિષ્યસંપત્તિ, ૬૦૦ ની હતી. વાસુપૂજય ભગવાન ૬૦૦ પુરુષ સાથે મુંડિત થઈને ગૃહસ્થા વસ્થાને પરિત્યાગ કરીને અણગારાવસ્થામાં પ્રવૃજિત થયા હતા. ચન્દ્રપ્રભા भगवान, ६ भास सुधी ७२गवस्थामा या तi. - सू. ४७ ॥. ...