________________
घाटीका स्था० सू० ४६ नक्षत्रस्वरूपनिरूपणम्
૦૨
सां चतुरन्ता, तस्या अयं चातुरन्वः, स चासौ चक्रवत्तींचेति तथोक्तो भरतो राजा पट् पूर्व शतसहस्राणि षट् पूर्वलक्षाणि महाराजोऽभवदिति । चतुरशीविलक्षवपणि चतुरशीतिलक्षसंरूपया गुणितानि एकं पूर्व विज्ञेयमिति ॥ सू० ४६ ॥
अभिचन्द्रकुलोत्पन्नत्वात् पार्श्वस्य तत्साधर्म्यात् वासुपूज्यचन्द्रमभयोश्च संबन्धिकं किंचित् स्थानपट्कत्वेनाह -
मूलम् - पासस्य णं अरहओ पुरिसादाणीयस्स छ सया वाईणं सदेवमणुयासुराए परिताए अपराजियाणं संपया होत्था । वासुपुजेणं अरहा छहिं पुरिसपएहिं सद्धिं सुंडे जाव पइए । चंदपणं अरहा छम्मासे छउमत्थे हुत्था || सू० ४७ ॥
छाया— पार्श्वस्य खलु अर्हतः पुरुषादानीयस्य पेट् शतानि वादिनां सदेव - मनुजासुरायां परिषदि अपराजितानां सम्पद् अभवत् । वासुपूज्यः खलु अर्हन् पत्रभिः पुरुषशतैः सार्द्ध मुण्डो यावत् मन्नजितः । चन्द्रमभः खलु अर्हन् पण्मासान् छद्मस्थोऽभवत् । सू० ४७ ॥
टीका - ' पानस्स णं ' इत्यादि -
पुरुषदानीयस्य आदीयं ते उपादीयते यः स आदानीयः - उपादेयः - पुरुषाणाम् आदानीयः - पुरुषादानीयः पुरुषश्रेष्ठइत्यर्थः तस्य पार्श्वस्य अर्हतः खलु ' सदेव
"भरहेणं राया चाउरंत" इत्यादि सूत्र ४६ ॥
टीकार्थ-चतुरन्त के तीन समुद्र और हिमवत् रूप अन्तवाली पृथिवीके चक्रवर्ती भरतराजा ६ लाख पूर्वतक महाराज पमें रहे हैं । ८४ लाख वर्षका १ पूर्वाङ्ग होता है, और ८४ लाख पूर्वाङ्गका एक पूर्व होता है । ० ४६ ॥ अभिचन्द्र के कुल में उत्पन्न होने के कारण पार्श्वनाथ भगवान् के सम्बन्ध और इसी साधर्म्यसे वासुपूज्य एवं चन्द्रप्रभुके सम्बन्ध में सूत्रकार कुछ कथन ६ स्थानकोंसे करते हैं
ચાતુરન્ત ચક્રવર્તી ( ત્રણ સમુદ્ર અને હિમવત્ પતરૂપ ચાર અતવાળી પૃથ્વીના ચક્રવર્તી રાજા) ભરત રાજાએ ૬ લાખ પૂર્વ સુધી મદ્ભારાજાનું પર્વ ભાગળ્યુ હતુ ૮૪ લાખ વર્ષનું એક પૂર્વાંગ થાય છે અને ૮૪ લાખ धूंर्वागनु पूर्व थाय छे. ॥ सू. ४६ ॥
અભિચન્દ્રના કુળમાં ઉત્પન્ન થયેલા પાર્શ્વનાથ ભગવાનના સુખ ધમાં અને એ જ સાધન્ય હાવાને કારણે વાસુપૂજ્ય અને ચન્દ્રપ્રભુના વિષયમાં સૂત્રકાર ૬ સ્થાનકાને અનુરૂપ સૂત્ર કહે છે,
स्था०-५२