________________
सुधा टीका स्था० ६ सू. ५३ साधुचर्या फलभोक्तस्वरूपनिरूपण ४६
छाया-ब्रह्मलोके खलु कल्पे पड् विमानप्रस्तटाः प्रज्ञप्ताः, तद्यथा-अरजोः १ विरजाः २ नीरजाः ३ निर्मलो ४ वितिमिरो ५ विशुद्धः ६ ।। सः ४३ ॥
टीका-'बंभलोगे' इत्यादि
व्याख्या स्पष्टा । नवरम्-ब्रह्मलोको हि पञ्चमो देवलोकः । तत्र तु षडेव प्रस्तटा भवनमध्यान्तरालभागाः सन्ति । यत्र देवलोके यावन्तः मस्तटाः सन्तिः, तदुक्तमेकया गाथया, तथाहि"तेरस वारस छ पंच चेव चत्तारि चउस कप्पेसु ।
गेवेज्जेम्छ तिय तिय, एगो य अणुत्तरेसु भवे ॥ १॥" छाया-त्रयोदश द्वादश षट् पञ्च चैव चत्वार चतुर्यु कल्पेषु ।
प्रैवेय फेपु त्रयस्त्रय एकश्च अनुत्तरेषु भवेत् ॥ १ ॥ इति । ये ऊपरके सूत्र में जो ६ अपक्रान्त निरयस्थान कहे गये हैं वे उन्हें प्राप्त होते हैं, जो असाधुचर्या करते हैं, क्योंकि ये असाधुचर्या फलको भोगनेवालोंके स्थान हैं। अब सूत्रकार साधुचर्याके फल को भोगनेवालोंके स्थान विशेषोंका कथन करते हैं___"बंभलोए णं कप्पे छ विमाणपत्थडा पण्णता" इत्यादि सत्र ४३॥ टीकार्थ-ब्रह्मलोक कल्पमें६ विमान प्रस्तर कहे गये, जैसे-अरजा, विरजा, नीरजा, निर्मल, बितिमिर, और । विशुद्ध ब्रह्मलोक यह ५ वां देवलोक है, भवनके मध्य में अन्तराल भाग होते हैं उनका नाम प्रस्तट है, जिस देवलोकमें जितने अन्तराल (बीचका खाली भाग) रूप प्रस्तट हैं, वे इस गाथा द्वारा कहे गये हैं-"तेरस बारस छपंच" इत्यादि ।
ઉપરના સૂત્રમાં ૬ અપકાન્ત નિયસ્થાને કહ્યાં, તેમની પ્રાપ્તિ અસાધુચર્યા કરનાર અને થાય છે, કારણ કે અસાધુચર્યાના ફલને ભેગવવાનાં એ સ્થાને છે. હવે સૂત્રકાર સાધુચર્યાના ફલને ભેગવવાનાં જે સ્થાને છે, તે સ્થાનનું ४थन ४२ छ. “बंभलोए णं कप्पे छ विमाणपत्थडा पण्णत्ता" त्याहि
ટીકાથ–બ્રહ્મલોક કલ્પમાં નીચે પ્રમાણે વિમાન પ્રરતર આવેલાં છે– (१) A२०n, (२) २०n, (3) नी२०१, (४) निमा ', (५) वितिभिर मन (6) વિશુદ્ધ. બ્રહ્મલેક પાચમું દેવલોક છે ભવનની મધ્યમાં જે અન્તરાલ (વચ્ચેનો જે ખાલી ભાગ) હોય છે તેનું નામ પ્રસ્તટ છે. કયા દેવલેકમાં કેટલા અનત રાલ રૂપ પ્રસ્તટ હોય છે તે નીચેની ગાથામાં બતાવવામાં આવ્યું છે –
"तेरस वारस छ पच" त्याह--