________________
૨૦૨
स्थानास्त्रे इतिच्छाया । तत्पक्षे-अपक्रान्ताः-अकमनीयाः अशोभनाश्च ते निरयाश्चेति विग्रहः । ते हि पट संख्यकाः प्रज्ञप्ताः । यद्यपि सर्वेऽपि नरका एवमेव, तथापि तेष्वप्येपां वक्ष्यमाणनिरयाणां प्राधान्येनैते एव 'अबकन्त' इति विशेषणविशिटतया प्रोक्ताः। तेऽपक्रान्तनिरया लोग लोलुपादयो मूलोक्ता विज्ञेयाः। एवं 'चउत्थीए ' ति-चतुर्या पङ्कप्रभायाम् आरबारादयः पड् अपक्रान्तनिरयाः प्रज्ञप्ताः, तेऽपि मूलोक्ताएव बोध्याः ॥ ० ४२ ॥
इत्थगसाधुचर्या फलभोक्तस्थानत्वेन अपक्रान्तनरकानुक्त्वा सम्पति साधुचर्याफलभोक्तस्थानविशेपानाह
मूलम्~-बंसलोए णं कप्पे छ विमाणपत्थडा पण्णत्ता, तं जहा-अरए १, विरए २, णीरए ३ णिम्मले ४ वितिमिरे ४ विसुद्धे ६॥ सू० ४३ ॥ हैं। अथवा-"अवक्कंत"की संस्कृत छाया" अपकानत " ऐसी भी होती है, इस पक्षमें अकमनीय अशोभन-ऐसे छह नरकाचास कहे गये हैं। यपि समरत नरकाघास ऐसेही है, परन्तु उन सबमें से इन निरयोमही प्रधान रूपसे "अपक्रान्तला या अपक्रान्तता" इसीलिये इन्हें इस विशेषणसे विशिष्ट करके कहा गया है, उनके नाम इस प्रकारसे हैंलोल १ लोलुप २ उदग्ध ३ निर्दग्ध ४ जरक ५ और प्रजरक ६ इसी तरह चौधी पङ्कप्रभा पृथिवीमें ६ अपक्रान्त महानिरय (नरकापास) कहे गये हैं उनके नाम इस प्रकारसे है-आर १ वार २ सार ३ रोर ४ रोमक ५ और खाडखड ६ ।। ० ४२ ॥ " अबक्कत " म पनी सस्तृत छाया “ अपक्रान्त " ५ थाय छे. ते સંસ્કૃત છાયાની અપેક્ષાએ તે નરકાવાસોને અશભન અથવા અકમનીય વિશેષણ પણ લગાડી શકાય છે. જો કે બધાં નરકાવાસ એવાં જ છે, છતાં પણ આ ૬ નરકાવાસમાં ખાસ કરીને “અપકાન્તતા” અથવા “અયકાન્તતા” છે, તેથી તેમને આ વિશેષણ લગાડવામાં આવ્યું છે તે નરકાવાસેનાં નામ मा प्रभारी छ–() बास, (२) वायु५, (3) उदय, (४) नि , (५) જરક અને (૬) પ્રજરક. એ જ પ્રમાણે પંકપ્રભા નામની ચેથી નરકમાં પણ છ અ૫ક્રાન્ત મહાનિર (નરકવાસે) આવેલાં છે તેમનાં નામ આ પ્રમાણે छ- मा२, २ वार, 3 भा२, ४ २२२, ५ २।२४ अने ६ आम ॥ सू. ४२ ॥