SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०२ सू०४ निर्ग्रन्थानां राजान्त पुरप्रवेशनिरूपणम् १७ गुत्तदुआरे, बहवे समणमाहणा णो संचाएंति भत्ताएवा पाणाए वा निक्खमित्तए वा पविसित्तए वा, तेसिं विन्नवणहयाए रायंते. उरमणुपविसिज्जा १, पाडिहारियं वा पीढफलगसेज्जासंथारंगं पञ्चप्पिणमाणे रायंतेउरमणुपविसिजा २, हयस्त वा गयस्स वा दुटुस्स आगच्छमाणस्स भीए रायंतेउरमशुपविसिज्जा ३,परोव णं सहसा वा वलसा वा बाहाए गहाय अंतेउरमणुपवेसेज्जा ४, बहिया व णं आरामगयं वा उज्जाणगयं वा रायंतेउरजणो सवओ समंता संपरिक्खिवित्ता णं निवेसिज्जा ५। इच्चेएहिं पंचहि ठाणेहिं समणे णिग्गंथे जाव णाइकमइ ॥ सू० ४ ॥ छाया-पञ्चभिः स्थानः श्रमणो निर्ग्रन्थो राजान्तःपुरमनपविशन् नाति. क्रामति, तद्यथा-नगरं स्यात् सर्वतः समन्ताद गुप्तं गुप्तद्वारम् , बहवः श्रमणमाहना नो शक्नुवन्ति भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा, तेषां विज्ञापनार्थाय रानान्तःपुरमनुप्रविशेत् १, मातिहारिकं वा पीठफलकशय्यासंस्तारक प्रत्यर्पयन राजान्तःपुरमनुप्रविशेत् २, हयाद् वा गजाद् वा दुष्टात् आगच्छतो भीतो राजान्तःपुरमनुमविशेत् ३, परोवा खलु सहसा वा वलेन वा वाही गृहीत्वा अन्तःपुरमनुप्रवेशयेत् ४, बहिवा खल आरामगतं वा उद्यानगतं वा राजान्तः पुरजनः सर्वतः समन्तात् सम्परिक्षिप्य खलु निवेशयेत् ५. इत्येतैः पञ्चभिः स्थानः श्रमणो निम्रन्थो यावत् नातिकामति ॥ ४॥ टीका-पंचहि ठाणेहि ' इत्यादि पञ्चमिः स्थानै कारणैः श्रमणो निर्ग्रन्थो राजान्तःपुरं अनुप्रविशन् नातिक्रामति-तीर्थकृताम् आज्ञाया उल्लङ्घको न भवति, तान्येव स्थानानि प्राह-तद्यथा। राजाके अंधिकारको लेकर अब सूत्रकार राजाके अन्तःपुरको आ. श्रित करके सूत्र कहते हैं-'पंचहि ठाणेहि समणे णिग्गंथे' इत्यादिसूत्र४॥ टोकार्थ-पांच कारणोंको लेकर राजाके अन्तःपुरमें प्रवेश करता हुआ मुनिजन तीर्थंकरोंकी आज्ञाका उल्लङ्घन करनेवाला नहीं होताहै, वे पांच આગલા સૂત્રમાં રાજાને ઉલેખ થયો છે. આ સંબંધને લીધે સૂત્રકાર હવે રાજાના અંતઃપુર વિષેના સૂત્રનું કથન કરે છે थ-"प'चहि ठाणेहि समणे णिग्गथे " त्याનીચે દર્શાવવામાં આવેલાં પાંચ કારણોને લીધે રાજાના અન્તઃપુરમાં स्था-३
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy