________________
सुभाटीकास्था०५ उ० ३ सू०३१ नारकादीनां यथावस्थितभावनिरूपणम् २८१ नयनं, तनिमित्तम् । ४ । वा अथवा ' यथास्थान् तीर्थकरप्ररूपितान् यथाऽवस्थितान् भावान जीवाजीवादिस्वरूपान् ज्ञास्यामि'-इतिकृत्वा इति हेतोः सूत्रं शिक्षेत । ५॥ सू० ३० ॥
पूर्व यथावस्थितभावाः प्रोक्ताः, ते च ऊर्ध्वलोकादिषु सन्ति, तत्र सौधर्मादीनां यथावस्थितान् भावानाश्रित्य एवत्रयम् , तथा नारकादीनां यथावस्थितान् भावानाश्रित्य नूनचतुर्विंशति च प्राइ-----
मूलम् --सोहम्लीलाणेसु णं काप्पेसु त्रिमाणा पंचवण्णा पपणत्ता, तं जहा-किण्हा जाब सुकिल्ला १। सोहमीसाणेसु जं कप्पेसु विमाणा पंच जोयणलयाई उड्ढे उच्चत्तेणं पण्णत्ता २॥ वंभलोगलंतएसुगंकप्रेसु देवाणं भवधारणिजसरीरगा उनोसेणं पंचरयणी उई उच्चत्तेणं पण्णत्ता ३। नेरइया णं पंचवन्ने पंचरसे पुग्गले वंचिंसु वा बंधति का बंधिस्संति वा, तं जहा-- किण्हे जाव सुकिल्ले, तित्तेजाब सहरे। एवं जाव वेगाणिया।सू०३१॥
छायण-सौधर्मेशानयोः खलु अल्पयोः विमानाः पञ्चवर्णाः प्रज्ञप्ताः तद्यथा-कृष्णायावत् शुक्लाः ११ सौधर्मेशानयोः खलु कल्पयोः विमानाः पञ्चयोजनशतानि अर्ध्वमुच्चत्वेन प्रज्ञप्ताः । २। ब्रह्मलोक लान्तकयोः खलु कल्पयोः देवानां भवधारणीयशरीरकाणि उत्कर्षेण पञ्चरत्नीनि अमुञ्चत्वेन प्रज्ञप्तानि ३। नेरयिकाः खल्लु पञ्चवर्णान् पश्चरसान् पुदलान् अवनन् बजन्ति भन्तस्यन्ति चा, तद्यथा-कृष्णान् । यावत् शुक्लान्, ति कान् यापद् मधुरान् एवं यावद् वैमानिकाः २४ ॥सू०३१॥ सूत्र सीखना चाहिये लिध्यात्व रूप अभिनिवेश दूर करने के लिये सत्र सीखना चाहिये अधवा-ती कर प्ररूपिन घावस्थित जीवाजीवादि रूप तत्त्व मुझे ज्ञान होंगे ऐसे प्रयोजनको सिद्ध करने के लिये सत्र सीखना चाहिये इस प्रकारके ये पांच कारण सूत्रके सीखने में हैं ॥३०॥ निवेशने ६२ ४२१। भारी सूत्रनु अध्ययन ४२७ मे. (५) तय ४२ ३. પિત યથાવસ્થિત જીવ અજવાદિ રૂપ તત્વનું અને જ્ઞાન થવું જ જોઈએ, એવી ભાવનાથી પ્રેરાઈને પણ શ્રતનું અધ્યયન કરવામાં આવે છે. આ પ્રકારના पांय ने सीधे सूत्र (श्रत) नु मध्ययन थाय छे. ॥ सू. ३० ॥