________________
सुधाटीका स्था०५ उ०३ सू०२४ पञ्चविधानन्तकनिरूपणम्
२६५ दुहओऽणतए २ देसवित्थाराणतए ३ सबवित्थाराणंतए ४ सासयाणंतए ५ ॥ सू० २४ ॥ ___ छाया–पञ्चविधम् अनन्तकं प्रज्ञप्तम् , तद्यथा-नामानन्तकं १ रथापनानन्तकं २ द्रव्यानन्तकं ३ गणनानन्तकं ४ प्रदेशानन्तकम् ५। अथवा पञ्चविधम् अनन्तकं प्रज्ञप्तम् , तद्यथा-एकतोऽनन्तकम् १, उभयतोऽनन्नकं २ देशविस्तारा. नन्तकं ३ सर्वविस्तारानन्तकं ४ शाश्वतानन्तकम् ५ ॥ सू० २४ ॥
टीका--'पंचविहे ' इत्यादि--
अनन्तकस्य पञ्चविधत्वं प्रकारद्वयेनात्रोक्तम् । तत्र प्रथम प्रकारो नामानन्तकम्-इत्यादि । तत्र-यस्य नाम 'अनन्त' इति कृतं स नामानन्तकम् ११
इस ऊपरके सूत्र में समय एवं प्रदेशोंका आनन्तर्य कहा है समय और प्रदेश अनन्तही होते हैं, इसलिये अब सूत्रकार अनन्तकी पांच प्रकारताका कथन करते हैं___'पंचविहें अणंतर पण्णत्ते' इत्यादि सूत्र २४ ॥ टीकार्थ-अनन्तक पांच प्रकारका कहो गया है, जैसे-नामानन्तक१ स्थापनानन्तक २ द्रव्यानन्तक ३ गणनानन्तक ४ और प्रदेशानन्तक ५ अथवा एकतोऽनन्तक १ उभयतोऽनन्तक २ देशविस्तारानन्तक ३ सर्वविस्तारानन्तक ४ और शाश्वतानन्तक ५ इस सूत्र द्वारा अनन्तकमें पंचविधता दो तरहसे प्रकट की गई है-हनमें प्रथम प्रकार नामानन्तक आदि रूपसे है, जिसका नाम “ अनन्त " इस रूपसे कर दिया गया हो
આગલા સૂત્રમાં સમય અને પ્રદેશના આનન્તર્યનું કથન કરવામાં આવ્યું. સમય અને પ્રદેશ અનન્ત હોય છે તેથી હવે સૂત્રકાર અનન્તના પાંચ प्रसनु ४थन ४२ छे “पंचविहे अणंतर पण्णत्ते" त्या:
ટીકાથે-આનન્તક પાચ પ્રકારના કહ્યા છે–(૧) નામાનન્તક, (૨) સ્થાપનાનાતક (3) द्रव्यानन्त, (४) बनानन्त: मने (५) प्रदेशानन्तs. Aथवा तेना मा પ્રમાણે પાંચ પ્રકાર પણ પડે છે–
(१) सते! अनन्त, (२) उभयत अनन्त, (3) शिविस्तारानन्ता, (४) सविस्तारान-त: अने. (५) शावतानन्त
આ સૂત્રમાં બે પ્રકારે અનન્તકમાં પંચવિધતા પ્રકટ કરવામાં આવી છે. જેનું નામ “અનન્ત રાખવામાં આવ્યું હોય, તે નામાનન્તક છે. જે અક્ષ स्था०-३४