________________
२१५
सुधा टीका स्था०५ ७०३१.७ कायादेर्धर्मावकारणतानिरूपणम् छाया--पो ददात्युपाश्रयं यतिवरे यस्तो नियमयोगयुक्तेभ्यः ।
तेन दत्ता वस्त्रानपानशयनासनविकल्पाः ( प्रकाराः) ॥१॥ इति । इति चतुर्थ निश्रास्थानम् ।।
तथा-शरीरमपि धर्मोपग्राहकम् । तथा चोक्तम्" शरीरं धर्मस धुक्तं, रक्षणीयं प्रयत्नतः।
शरीरात् स्रवते धर्मः, पर्वतात् सलिलं यथा ॥ १ ॥" इति । इति पञ्चसं निश्रास्थानम् ५।
एनस्पञ्चविधनिश्रास्थानोपग्राहिका गाथा एवं निर्दिष्टातथाहि-"धर्म चरतः साधोलोक निश्रापदानि पञ्चैव ।
राजा गृहपतिरपरः, पटकाया गणशरीरे च ॥१॥ इति । "म०७॥ समझना चाहिये इस प्रकारका यह चीथा निश्रास्थान है । तथा पांचा निश्रास्थान धषिग्राहक शरीर भी है। कहा भी है
" शरीरं धर्मसंयुक्तं" इत्यादि ।
धर्मसंयुक्त शरीरकी बडी सावधानीके साथ रक्षा करनी चाहिये क्योंकि जिस प्रकार पर्वतले पानी झरता है, उसी प्रकार शरीरसे धर्मरूप पानी झरता है।
इन पांच प्रकार के निवास्थानों में धोपग्राहिकता प्रकट करनेवाली एक यह गाथा भी है-" धर्म चरतः साधोलेकि " इत्यादि ।
धर्मका आचरण करनेवाले साधुके नित्रापद पांचही होते हैं । एक षट्काय दूसरा गण तीसराराजा चौथा गृहपति और पांचवां शीरहै ७॥
(૫) સાધુઓનું પાચમું નિશ્રાસ્થાન ધર્મોપગ્રાહક શરીર છે કહ્યું પણ छ ? " शरीरं धर्मसयुक्तं ' त्याल-मसयुत शरीन unll सावधानी પૂર્વક રક્ષા કરવી જોઈએ, કારણ કે જેમ પર્વત પરથી પાણી ઝરે છે એ જ પ્રમાણે શરીરમાંથી ધર્મરૂપી પાણી ઝરે છે.
આ પંચ પ્રકારના સ્થાનમા ધર્મોપગ્રાહિતા પ્રકટ કરનારી એક ગાથા नीय प्रमाणे छ. “धम चरत साधोलोके" त्या
ધર્મની આરાધના કરતા સાધુઓને માટે રાજા, ગૃહપતિ, છકાયના વે, ગણ અને શરીર એ પાંચ જ નિશ્રાસ્થાને છે કે સૂ. ૭