________________
ध्यानावसूत्रे तद्ध्यानसामर्थ्यात् स वदनोदरादिचित्ररपूरणेन संकुचितदेह त्रिभागवर्त्ति प्रदेशो भवति । तदनन्तरं समुच्छिन्नक्तियमप्रतिपाति शुक्लल्यानं ध्यायन् मध्यमप्रतिपश्या हस्त्रपश्चाक्षरोच्चारणमात्र कालं शैलेशीकरणं प्रविशति इति । वादकाययोगनिरोधानन्तरं यावत् सूक्ष्मकाययोगं न निरुणद्धि तावत् मयोगिकेवली भवति । अस्यामवस्थायां वादकाययोगाभावेन अच्छविलम् । सूक्ष्मकाययोगनिरोधानन्तरं अयोगकेवली भाति । तत्र तु अच्छविल सुस्थितमेवेति तत्त्वमिति । इति स्नात कस्य प्रथमो भेदः | अतिचारेभ्यो निर्गतत्वादगवलो द्वितीयः । अक्रमशः नास्ति कर्मणः अंश :- लेशोऽपि क्षतिकर्मत्यावरच स इति तृतीयः । तथा संशुद्धज्ञानदर्शनधरः- संशुद्धं - ज्ञानदर्शनान्तर संपर्कशून्यत्वाद् यद् ज्ञानदर्शनं तस्य धरा = धारकः, अर्हन्-नरामरनमस्काराईलात्, जिनो जितकपायलात् केवली - परिपूर्णरत्नत्रयत्वादिति चतुर्थः । अपरिस्रावी - सफलयोगनिरोधेन निष्क्रियस्वादिति पञ्चमः । इति ।। ० ५ ॥
૨૦૪
वदन उदर आदि विचर के पूरण होनेसे संकुचितदेह त्रिभागवत प्रदेशाले हो जाते हैं। इसके बाद समुच्छिन किया अप्रतिपाती शुक्लध्यानको ध्याते हुए वे मध्यम प्रतिपत्तिसे ह्रस्व पंचाक्षरके उच्चारण मात्र कालक शैलेशीकरण में प्रवेश करते है । बादर काययोग के निरोधके बाद जब तक सूक्ष्म काययोगका विरोध नहीं कर लेते हैं, तय तक वे सयोग केवली होते हैं, इस अवस्थमें वाद काययोगके अभाबसे उनमें अच्छविता सुस्थितही हो जाती है, इस प्रकारका यह स्नात कका प्रथम भेद है, अवल यह इसका द्वितीय भेद है इस अव स्थायें वे अतिचारोंसे रहित हो जाते हैं। अक्रमश यह तृतीय भेद है इस अवस्थायें क्षपित कर्मवाले हो जाने से उनके कर्मो का अंश तक भी नहीं रहता है । संशुद्ध ज्ञान दर्शनघर यह चतुर्थभेद है, इस अवस्थामें હાય છે. તે ધ્યાનના સામર્થ્યથી તેએ દન, ઉત્તર આદિ વિવર પૂરણ થવાથી સ’કુચિત દેહવાળા–ત્રિભાગવતી પ્રદેશવાળા થઈ જાય છે. ત્યાર ખાઇ સમુચ્છિન્ન ક્રિયા અપ્રતિપાતી શુકલધ્યાનને ધરતા થયાં તેએ મધ્યમ પ્રતિપત્તિ વડે પાંચ ઝુવાક્ષરોના ઉચ્ચારણ પ્રમાણકાળ સુધી જ શૈલેશીકરણમાં પ્રવેશ કરે છે. ભાદર કાચચેાળના નિધ કર્યા બાદ જ્યા સુધી તેએ સૂમ કાયયેાગના નિરાધ કરી લેતા નથી ત્યાં સુધી તેએ સયેાગ કેવલી જ ગણાય છે. આ અવસ્થામાં તે અતિચારાથી રહિત થઈ જાય છે. (૩) અર્કમાંશ નામના ત્રીજે ભેદ છે. આ અવસ્થામાં તેમના કર્મના ક્ષય થઈ જવાથી તેમના કર્મોના અંશ પણ